SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ २०४ सर्वार्थसिद्धिः असद्वेधकर्म च दुःखकारणमिति दुःखकारणे दुःखकारणकारणे वा दुःखोपचारः ॥ तदेतत् दुःखमेवेति भावनं परोत्मसाक्षिकमवगन्तव्यम् (१) ॥ ननु च तत्सर्वं न दुःखमेव विषयरतिसुखसद्भावात् । न तत्सुखं वेदनाप्रतिकारत्वात्कच्छूकण्डूयनवत् ॥ पुनरपि भावनान्तरार्थमाह ॥ मैत्रीप्रमोदकारुण्यमाध्यस्थानि च सत्त्वगुणाधिकक्लिश्यमानाविनेयेषु ॥ ११ ॥ परेषां दुःखानुत्पत्त्यभिलाषो मैत्री । वदनप्रसादादिभिरभिव्यज्यमानान्तर्भक्तिरागः प्रमोदः । दीनानुग्रहभावः कारुण्यम् । रागद्वेषपूर्वक पक्षपाताभावो माध्यस्थम् । दुष्कर्मविपाकवशान्नानायोनिषु सीदन्तीति सत्त्वा जीवाः । सम्यग्ज्ञानादिभिः प्रकृष्टा गुणाधिकाः । असद्वेद्योदयापादितक्लेशाः क्लिश्यमानाः । तस्वार्थश्रवणग्रहणाभ्यामसम्पादितगुणा अविनेयाः । एतेषु सत्त्वादिषु यथासंख्यं मैत्र्यादीनि भावयितव्यानि ॥ सर्वसत्त्वेषु मैत्री, गुणाधिकेषु प्रमोदः क्लिश्यमानेषु कारुण्यं, अविनेयेषु माध्यस्थमित्येवं भावयतः पूर्णान्य हिंसादीनि व्रतानि भवन्ति ॥ " पुनरपि भावनान्तरमाह ॥ जगत्कायस्वभावौ वा संवेगवैराग्यार्थम् ॥ १२ ॥ जगत्स्वभावस्तावदनादिर निधनो वेत्रासनझल्लरी मृदङ्गनिभः । अत्र जीवा अनादिसंसारेऽनन्तकालं नानायोनिषु दुःख भोजंभोजं पर्यटन्ति । न चात्र किञ्चिन्नियतमस्ति । जलबुदबुदोपमं ---- १ अत्र ' परत्रात्रसाक्षिकमिति पाठस्तालपत्रपुस्तके वर्तते । परन्नात्मसाक्षिकमित्यन्यः पाठस्तृतीयपुस्तके वर्तते ॥
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy