________________
१९९
सप्तमोऽध्यायः सप्तकर्माणि आयुर्वाणि प्रतिक्षणं युगपदासवन्तीत्युक्तम् । तद्वि. रोधः स्यात् ॥ अथाविशेषेणास्रवहेतोर्विशेषनिर्देशो न युक्त इति ॥ अत्रोच्यते- यद्यपि तत्प्रदोषादिभिर्ज्ञानावरणादीनां सर्वासां कर्मप्रकृतीनां प्रदेशबन्धनियमो नास्ति । तथाप्यनुभागनियमहेतुवेन तत्प्रदोषनिहवादयो विभज्यन्ते ॥ ७ ॥ ..... .
॥ इति तत्वार्थवृत्तौ सर्वार्थसिद्धिसज्ञिकायां षष्ठोऽध्यायः ॥ . . . ..
.: ॥ ॐ नमः परमात्मने वीतरागाय ॥ ..
॥ अथ सप्तमोऽध्यायः ।। आस्रवपदार्थो व्यख्यातस्तत्प्रारम्भकाले एवोक्तं "शुभः पुण्यस्येति" तत्सामान्येनोक्तम् । तविशेषप्रतिपत्त्यर्थ कः पुनः शुभ इत्युक्ते इदमुच्यते॥ हिंसाऽनृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिव्रतम् ॥१॥ - प्रमत्तयोगात्प्राणव्यपरोपणं हिंसेत्येवमादिमिः सूहिंसादयो निर्देश्यन्ते । तेभ्यो विरमणं विरतिव्रतमित्युच्यते ॥ व्रतमभिस. धिकृतो नियमः ॥ इदं कर्तव्यमिदं न कर्तव्यमिति वा ॥ ननु च-हिंसादयः परिणामविशेषा अध्रुवाः कथं तेषामपादानत्वमुच्यते? बुध्धपाये , ध्रुवत्वविवक्षोपपत्तेः ॥ यथा धर्माद्विरमतीत्यत्र य एष मनुष्यः सम्भिन्नबुद्धिः स पश्यति- दुष्करो धर्मः फलं चास्य श्रद्धामात्रगम्यमिति स्वबुध्या सम्प्राप्य निवर्तते ॥ एवमि
१ ध्रुवमपायेऽपादानमिति सूत्रस्य सद्भावात् ॥ २ प्रेक्षापूर्वकाशत्यभिप्रायः ॥ ३ आलोचयति ।।