________________
सर्वार्थसिद्धिः . च नीचैर्गोत्रस्य ॥ २५ ॥
तथ्यस्य वा दोषस्योद्भावनं प्रति इच्छा निन्दा । गुणोद्भावनाभिप्रायः प्रशंसा । यथासंख्यमभिसम्बन्धः- परनिन्दा , आत्मप्रशंसेति ॥ प्रतिबन्धकहेतुसन्निधाने सति अनुद्भूतवृत्तिता अनाविर्भाव उच्छादनम् । प्रतिबन्धकाभावेन प्रकाशवृत्तिता उद्भावनम् ॥ अत्रापि च यथाक्रममभिसम्बन्धः- सद्गुणोच्छादनमसद्गुणोद्भावनमिति ॥ तान्येतानि नीचे!त्रस्यास्रवकारणानि वेदितव्यानि ॥ .
अथोच्चैर्गोत्रस्य क आस्रवविधिरत्रोच्यते- तद्विपर्ययो नीचैर्वृत्त्यनुत्सेको चोत्तरस्य ॥ २६ ॥ .. तदित्यनेन . प्रत्यासत्तेनींचैर्गोत्रस्यास्रवः प्रतिनिर्दिश्यते ॥
अनेन प्रकारेण वृत्तिविपर्ययः ॥ तस्य विपर्ययस्तद्विपर्ययः ॥ कः पुनरसौ विपर्ययः । आत्मनिन्दा, परप्रशंसा , सद्गुणोद्धावनमसद्गुणोच्छादनं च ॥ गुणोत्कृष्टेषु विनयेनावनतिर्नीचैर्वृत्तिः । विज्ञानादिमिरुत्कृष्टस्यापि सतस्तत्कृतमदविरहोऽनहङ्कारताऽनुत्सेकः । तान्येतान्युत्तरस्योच्चैर्गोत्रस्यास्रवकारणानि भवन्ति ॥
अथ गोत्रानन्तरमुद्दिष्टस्यान्तरायस्य क आस्रव इत्युच्यते
॥ विघ्नकरणमन्तरायस्य ॥ २७ ॥ दानादीन्युक्तानि दानलाभभोगोपभोगवीर्याणि चेत्यत्र । तेषां विहननं विघ्नः । विघ्नस्य करणं विघ्नकरणमन्तरायस्यास्रवविधिर्वेदितव्यः ॥ अत्र चोद्यते-- तत्पदोषनिह्नवादयो ज्ञानदर्शनावरणादीनां प्रतिनियता आस्रवहेतवो वर्णिताः; किं ते प्रतिनियतज्ञा. नावरणाद्यास्रवहेतव एव उताविशेषेणेति । यदि प्रतिनियतज्ञानावरणाद्यास्रवहेतव एव , आगमविरोधः प्रसज्यते। आगमे हि