________________
.... षष्ठोऽध्यायः चशब्दोऽधिकृतसमुच्चयार्थः । अल्पारम्भपरिग्रहत्वञ्च निःशीलवतत्वञ्च ॥ शीलानि च व्रतानि च शीलवतानि वक्ष्यन्ते। निष्क्रान्तः शीलवतेभ्यो निःशीलव्रतः। तस्य भावो निःशी. लवतत्वम् ॥ सर्वेषां ग्रहणं सकलायुरास्रवप्रतिपत्त्यर्थम् ॥ किं देवायुषोऽपि भवति ।। सत्यम्, भवति भोगभूमिजापेक्षया ॥
अथ चतुर्थस्यायुषः क आस्रव इत्यत्रोच्यते॥ सरागसँयमसँयमासँयमाकामनिर्जरा
बालतपांसि देवस्य ॥ २० ॥ सरागसँयमः सयमासँयमश्च व्याख्यातौ । अकामनिर्जराअकामश्चारकनिरोधबन्धनबध्येषु क्षुत्तृष्णानिरोधब्रह्मचर्यभूशय्यामलधारणपरितापादिः । अकामेन निर्जरा अकामनिर्जरा । बालतपो मिथ्यादर्शनोपेतमनुपायकायक्लेशप्रचुरं निकृतिबहुलव्रतधारणम् ॥ तान्येतानि दैवस्यायुष आस्रवहेतवो वेदितव्याः ॥ ... किमतावानेव दैवस्यायुष आस्रवाः नेत्याह
॥ सम्यक्त्वं च ॥ २१ ॥ कि? । दैवस्यायुष आस्रव इत्यनुवर्तते ॥ अविशेषामिधानेऽपि सौधर्मादिविशेषगतिः। कुतः? पृथक्करणात् ॥ यद्येवं, पूर्वसूत्रे उक्त आस्रवविधिरविशेषेण प्रसक्तः; तेन, सरागसँयमसयमासयमावपि भवनवास्याद्यायुष आस्रवौ प्राप्नुतः ॥ नैष 'दोषः- सम्यक्त्वाभावे तव्यपदेशाभावात्तदुभयमप्यत्रान्तर्भवति ॥ - आयुषोऽनन्तरमुद्दिष्टस्य नाम्न आस्रवविधौ वक्तव्ये, तत्राऽ शुभनाम्न आस्रवप्रतिपत्त्यर्थमाह- . ॥ योगवक्रता विसंवादनं चाशुभस्य नाम्नः ॥२२॥