________________
षष्ठोऽध्यायः
१९३ भक्षणाद्यभिधानं श्रुतावर्णवादः । शूद्रत्वाशुचित्वाद्याविर्भावना सङ्घावर्णवादः । जिनोपदिष्टो धर्मो निर्गुणस्तदुपसेविनो ये ते चासुरा भविष्यन्तीत्येवमभिधानं धर्मावर्णवादः। सुरामांसोपसेवाद्याघोषणं देवावर्णवादः ॥
द्वितीयस्य मोहस्यास्रवभेदप्रतिपादनार्थमाह -- . ॥ कषायोदयात्तीबपरिणामश्चारित्रमोहस्य ॥ १४ ॥
कषाया उक्ताः। उदयो विपाकः । कषायाणामुदयात्तीत्रपरिणामश्चारित्रमोहस्यास्रवो वेदितव्यः ॥ तत्र स्वपरकषायोत्पादनं तपस्विजनवृत्तदूषणं. संक्लिष्टलिङ्गव्रतधारणादिः कषायवेदनीयस्यासवः ॥ सद्धर्मोपहसनदीनातिहासबहुविप्रलापोपहासशीलतादिहास्य. वेदनीयस्य । विचित्रक्रीडनपरताव्रतशीलारुच्यादिः रतिवेदनीयस्य । परारतिप्रादुर्भावना रतिविनाशनपापशीलसंसर्गादिः अरतिवेदनी. यस्य । स्वशोकोत्पादनापरशोकप्लुताभिनन्दनादिः शोकवेदनीयस्य । स्वभयपरिणामः परभयोत्पादनादिर्भयवेदनीयस्य । कुशलक्रिया. चारजुगुप्सादिर्जुगुप्साघेदनीयस्य । अलीकाभिधायितातिसन्धानपरत्वं पररन्ध्रापेक्षित्वप्रवृद्धरागादिः स्त्रीवेदनीयस्य । स्तोकक्रोधा. नुत्सुकत्वस्वदारसन्तोषादिः (वेदनीयस्य । प्रचुरकषायगुह्येन्द्रियव्यपरोपणपराङ्गनास्कन्दादिर्नपुंसकवेदनीयस्य ॥
निर्दिष्टो मोहनीयस्यास्रवभेदः । इदानीं तदनन्तरनिर्दिष्टस्यायुषः कारणप्रदर्शनार्थमिदमुच्यते - ॥ बह्वारम्भपरिग्रहत्वं नारकस्यायुषः ॥ १५॥
आरम्भः प्राणिपीडाहेतुव्यापारः । ममेदंबुद्धिलक्षणः परि. ग्रहः । आरम्भाश्च परिग्राश्च आरम्भपरिग्रहाः। बहव आरम्भपरिग्रहा यस्य सः बहारम्मपरिग्रहः । तस्य भावः बहारम्भपरिग्र