________________
१९२
सर्वार्थसिद्धिः तासु तासु गतिषु कर्मोदयवशाद्भवन्तीति भूतानि प्राणिन इत्यर्थः । व्रतान्यहिंसादीनि वक्ष्यन्ते, तद्वन्तो व्रतिनः ॥ ते द्विविधाः । अगारम्प्रतिनिवृत्तौत्सुक्याः सँयताः, गृहिणश्च सँयतासँयताः । अनुग्रहार्दीकृतचेतसः परपीडामात्मस्थामिव कुर्वतोऽ नुकम्पनमनुकम्पा । भूतेषु व्रतिषु चानुकम्पा भूतव्रत्यनुकम्पा । परानुग्रहबुध्द्या स्वस्यातिसर्जन दानम् । संसारकारणनिवृत्तिम्प्रत्यागू) अक्षीणाशयः सराग इत्युच्यते । प्राणीन्द्रियेष्वशुभप्रवृत्तेविरतिः संयमः । सरागस्य संयमः सरागो वा संयमः सरागसँयमः। आदिशब्देन संयमासँयमाकामनिर्जराबालतपोऽनु. रोधः । योगः समाधिः सम्यक्प्रणिधानमित्यर्थः ॥ भूतव्रत्यनुकम्पादानसरागसँयमादीनां योगः भूतव्रत्यनुकम्पादानसरागसँयमा. दियोगः । क्रोधादिनिवृत्तिः शान्तिः । लोभप्रकाराणामुपरमः शौचम् ॥ इतिशब्दः प्रकारार्थः। के पुनस्ते प्रकाराः ? । अई. त्पूजाकरणपरताबालवृद्धतपस्विवैयावृत्त्यादयः ॥ भूतग्रहणात् सिद्धे बतिग्रहणं तद्विषयानुकम्पाप्राधान्यख्यापनार्थम् ॥ त एते सद्वेद्यस्यास्रवा ज्ञेयाः ॥
___ अथ तदनन्तरोद्देशभाजो मोहस्यास्रवहेतौ वक्तव्ये तद्भेदस्य दर्शनमोहस्यास्रवहेतुप्रदर्शनार्थमिदमुच्यते॥ केवलिश्रुतसङ्घधर्मदेवावर्णवादो दर्शनमोहस्य १३
निरावरणज्ञानाः केवलिनः । तदुपदिष्टं बुध्धतिशयर्द्धियुक्तगणधरानुस्मृतं ग्रन्थरचनं श्रुतं भवति । रत्नत्रयोपेतश्रमणगणः सङ्घः । अहिंसालक्षणस्तदागमदेशितो धर्मः । देवाश्चतुर्णिकाया उक्ताः । गुणवत्सु महत्सु असद्भूतदोषोद्भावनमवर्णवादः ॥ एतेष्ववर्णवादो दर्शनमोहस्यास्रवहेतुः । कवलाभ्यवहारजीविनः केवलिन इत्येवमादिवचनं केवलिनामवर्णवादः । मांस