________________
१८४
सर्वार्थसिद्धिः इत्याख्यायते तथा योगप्रणालिकया आत्मनः कर्म आस्रवतीति योग आस्रव इति व्यपदेशमर्हति ॥
आह कर्म द्विविधं पुण्यं पापं चेति । तस्य किमविशेषेण योग आस्रवणहेतुराहोस्विदस्ति कश्चित्प्रतिविशेष इत्यत्रोच्यते
॥ शुभः पुणस्याशुभः पापस्य ॥ ३॥ . कः शुभयोगः को वा अशुभः ? प्राणांतिपातादत्तादानमैथुनादिरशुभः काययोगः । अनृतभाषणपरुषासभ्यवचनादिरशुभो वाग्योगः । वधचिन्तनेासूयादिरशुभो मनोयोगः ॥ ततो विप. रीतः शुभः ॥ कथं योगस्य शुभाशुभत्वं ॥ शुभपरिणामनिवृत्तो योगः शुभः ॥ अशुभपरिणामनिवृत्तश्चाशुभः ॥ न पुनः शुभाशुभकर्मकारणत्वेन ॥ यद्येवमुच्यते शुभयोग एव न स्यात् । शुभयोगस्यापि ज्ञानावरणादिबन्धहेतुत्वाभ्युपगमात् ॥ पुनात्यात्मानं पूयतेऽनेनेति वा पुण्यम् । तत्सद्वेद्यादि ॥ पाति रक्षति आत्मानं शुभादिति पापम् । असद्वेद्यादि ।
_ आह किमयमास्रवः सर्व संसारिणां समानफलारम्भहेतुराहोस्वित्कश्चिदस्ति विशेष इत्यत्रोच्यते॥ सकषायाकषाययोः साम्परायिकर्यापथयोः ॥ ४ ॥
स्वामिभेदादास्रवभेदः । स्वामिनौ द्वौ ॥ सकषायोऽकषायश्चेति ॥ कषायः क्रोधादिः । कषाय इव कषायः । क उपमार्थः ? यथा कषायो नैयग्रोधादिः श्लेषहेतुस्तथा क्रोधादिरप्यात्मनः कर्मश्लेषहेतुत्वात् कषाय इव कषाय इत्युच्यते ॥ सह कषायेण वर्तत इति सकषायः । न विद्यते कषायो यस्येत्यकषायः। सकषायश्चाकषायश्च सकषायाकषायौ तयोः सकषायाकषाययोः ॥ सम्परायः संसारः तत्प्रयोजनं कर्म साम्परायिकम् । ईरणमीर्यायोगो गतिरि