________________
षष्ठोऽध्यायः
१८५ त्यर्थः । तद्वारकं कर्म ईर्यापथम् । साम्परायिकं च ईर्यापथं च साम्परायिकर्यापथे। तयोः साम्परायिकर्यापथयोः ॥ यथासंख्यममिसम्बन्धः ॥ सकषायस्यात्मनो मिथ्यादृष्टेः साम्परायिकस्य कर्मण आस्रवो भवति ॥ अकषायस्य उपशान्तकषायादेः ईर्यापथस्य कर्मण आस्रवो भवति ॥
___ आदावुद्दिष्टस्यास्रवस्य भेदप्रतिपादनार्थमाह॥ इन्द्रियकषायाव्रतक्रियाः पंचचतुःपंचपंचविंशति
सङ्ख्याः पूर्वस्य भेदाः ॥५॥
अत्र इंद्रियादीनां पंचादिभिर्यथासंख्यमभिसंबन्धो वेदितव्यः ॥ इंद्रियाणि पंच। चत्वारः कषायाः । पंचावतानि । पंचविंशतिक्रिया इति ॥ तत्र पंचेंद्रियाणि स्पर्शनादीन्युक्तानि ॥ चत्वारः कषायाः क्रोधादयः ॥ पंचावतानि प्राणव्यपरोपणादीनि वक्ष्यन्ते ॥ पंचविंशतिक्रिया उच्यन्ते- चैत्यगुरुप्रवचनपूजादिलक्षणा सम्यक्त्ववर्धिनी क्रिया सम्यक्त्वक्रिया । अन्यदेवतास्तवनादिरूपा मिथ्यात्वहेतुका प्रवृत्तिमिथ्यात्वक्रिया ॥ गमनागमनादिप्रवर्तनं कायादिभिः प्रयोगक्रिया । सँयतस्य सतः अविरतिं प्रत्याभिमुख्य समादानक्रिया । ईर्यापथनिमित्तेर्यापथक्रिया । ता एताः पंच क्रियाः ॥ कोधावेशात्प्रादोषिकी क्रिया । प्रदु. ष्टस्य सतोऽभ्युद्यमः कायिकी क्रिया। हिंसोपकरणादानादाधिकरणिकी क्रिया । सत्त्वदुःखोत्पत्तितन्त्रत्वात्पारितापिकी क्रिया। आयुरिन्द्रियबलप्राणानां वियोगकरणात्प्राणातिपातिकी क्रिया । ता एताः पञ्चक्रियाः ॥ रागाद्रीकृतत्वात्प्रमादिनो रमणीयरूपालोकनाभिप्रायो दर्शनक्रिया । प्रमादवशात्स्प्रष्टव्यसञ्चेतनानुबन्धः स्पर्शनक्रिया । अपूर्वाधिकरणोत्पादनात्प्रात्ययिकी क्रिया । स्त्रीपुरुष