________________
१७९
पंचमोऽध्यायः विति भावान्तरापादनं परिणामकत्वं क्लिन्नगुडवत् ॥ यथा क्लिन्नो गुडोऽधिकमधुररसः परीतानां रेण्वादीनां स्वगुणोत्पादनात् परिणामकः । तथाऽन्योऽप्यधिकगुणः अल्पीयसः परिणामक इति कृत्वा द्विगुणादिस्निग्धरूक्षस्य चतुर्गुणादिस्निग्धरूक्षः परिणामको भवति । ततः पूर्वावस्थापच्यवनपूर्वकं तार्तीयिकमवस्थान्तरं प्रादुर्भवतीत्येकत्वमुपपद्यते ॥ इतरथा हि शुक्लकृष्णतंतुवत् संयोगे सत्यप्यपरिणामकत्वात्सर्वं विविक्तरूपेणैवावतिष्ठेत ॥ उक्तेन विधिना बंधे पुनः सति ज्ञानावरणादीनां कर्मणां त्रिंशत्सागरोपमकोटीकोट्यादिस्थितिरुपपन्ना भवति ॥
___उत्पादव्ययध्रौव्ययुक्तं सदिति द्रव्यलक्षणमुक्तं पुनरपरेण प्रकारेण द्रव्यलक्षणप्रतिपादनार्थमाह -
॥ गुणपर्यायवत् द्रव्यम् ॥ ३८ ॥ गुणाश्च पर्यायाश्च गुणपर्यायाः तेऽस्य संतीति गुणपर्यायवद्रव्यम् ॥ अत्र मतोरुत्पत्तावुक्त एव समाधिः । कथंचित् भेदोपपत्तेरिति ॥ के गुणाः के पर्यायाः ? ॥ अन्वयिनो गुणा व्यतिरोकणः पर्यायाः । उभयैरुपेतं द्रव्यमिति ॥ उक्तं च- गुण इदि दव्वविहाणं दव्वविकारो हि पज्जवो भणिदो। तेहि अणूणं दवं अजुदपसिद्धं हवे णिच्चम् ॥ १ ॥ इति । एतदुक्तं भवतिद्रव्यं द्रव्यांतरायेन विशिष्यते स गुणः । तेन हि तद्रव्यं विधीयते । असति तस्मिन् द्रव्यसंकरप्रसंगः स्यात् ॥ तद्यथा- जीवः पुद्गलादिभ्यो ज्ञानादिभिर्गुणैर्विशिष्यते पुद्गलादयश्च रूपादिमिः । ततश्चाविशेषे संकरः स्यात् ॥ ततः सामान्यापेक्षया अन्वयिनो ज्ञानादयो जीवस्य गुणाः। पुद्गलादीनां च रूपादयः ॥ तेषां विकारा विशेषात्मना भिद्यमानाः पर्यायाः ॥ घटज्ञानं पटज्ञानं क्रोधो मानो गंधो वर्णस्तीवो मंद इत्येवमादयः । तेभ्योऽन्यत्वं