SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ १८० सर्वार्थसिद्धिः 4. कथंचिदापद्यमानः समुदायो द्रव्यव्यपदेशभाक् ॥ यदि हि सर्वथा समुदायोऽनर्थांतरभूत एव स्यात् सर्वाभावः स्यात् ॥ तद्यथापरस्पर विलक्षणानां समुदाये सति एकानर्थांतरभावात् समुदायस्य सर्वाभावः परस्परतोऽर्थांतर भूतत्वात् ॥ यदिदं रूपं तस्मादर्थांतरभूता रसादयः । ततः समुदयोऽनर्थांतरभूतः ॥ यश्च रसादिभ्योऽथांतर'भूताद्रूपादनर्थंतरभूतः समुदायः स कथं रसादिभ्योऽर्थांतरभूतों न मयेत् । ततश्च रूपमात्रं समुदायः प्रसक्तः ॥ नचैकं रूपं समु"दायो भवितुमर्हति । ततः समुदायाभावः । समुदायाभावाच तदनर्थांतरभूतानां समुदायिनामप्यभाव इति सर्वाभावः । एवँ "रसादिष्वपि योज्यम् ॥ तस्मात्समुदायमिच्छता कथंचिदर्थांतर• भाव एषितव्यः ॥ उक्तानां द्रव्याणां लक्षणनिर्देशात्तद्विषय एव द्रव्याध्यवसाये - प्रसक्के अनुक्तद्रव्यसंसूचनार्थमिदमाह - ॥ कालश्च ॥ ३९ ॥ किम् ? द्रव्यमिति वाक्यशेषः ॥ कुतः । तल्लक्षणोपेतत्वात् ॥ द्विविधं लक्षणमुक्तम् । उत्पादव्ययधौव्ययुक्तं सत् गुण- पर्याय द्रव्यमिति च ॥ तदुभयं लक्षणं कालस्य विद्यते । तद्यथा--- - श्रव्यं तावत्कालस्य स्वप्रत्ययं स्वभावव्यवस्थानात् ॥ व्ययोंदयौ : परप्रत्ययौ । अगुरुलघुगुणवृद्धिहान्यपेक्षया स्वप्रत्ययौ च ॥ तथा 1 गुणी अपि कालस्य साधारणासाधारणरूपाः सन्ति ॥ तत्रासाधा - रणी वर्तनाहेतुत्वं साधारणाश्चाचेतनत्वामूर्तत्वसूक्ष्मत्वागुरुलघुत्वादर्यः ॥ पर्यायाश्च व्ययोत्पादलक्षणा योज्याः । तस्माद्विप्रकारलक्षणोपेतत्वादाकाशादिवत्कालस्य द्रव्यत्वं सिद्धम् ॥ तस्यास्तिविलि धर्मादिवव्याख्यातं वर्तनालक्षणः काल इति । किमर्थ ,
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy