________________
१५०
सर्वार्थसिद्धिः .. शतिः ॥ तृतीये पञ्चविंशतिः ॥ मध्यमौवेयकेषु प्रथमे षड्विंशतिः ॥ द्वितीये सप्तविंशतिः ॥ तृतीयेऽष्टाविंशतिः ॥ उपरिमअवेयकेषु प्रथमे एकोनत्रिंशत् ।। द्वितीये त्रिंशत् ॥ तृतीये एकत्रिंशत् ॥ अनुदिशविमानेषु द्वात्रिंशत् ॥ विजयादिषु त्रयस्त्रिंशत्सागरोपमाण्युत्कृष्टा स्थितिः । सर्वार्थसिद्धेस्त्रयस्त्रिंशदेवेति ॥
निर्दिष्टोत्कृष्टस्थितिकेषु जघन्यस्थितिप्रतिपादनार्थमाह
॥ अपरा पल्योपममधिकम् ॥ ३३ ॥
पल्योपमं व्याख्यातम् । अपरा जघन्यस्थितिः ॥ पल्योपमं साधिकम् ॥ केषां ? सौधर्मेशानीयानाम् ॥ कथं गम्यते ? परतः परत इत्युत्तरत्र वक्ष्यमाणत्वात् ॥
तत ऊर्ध्व जघन्यस्थितिप्रतिपादनार्थमाहपरतः परतः पूर्वापूर्वाऽनन्तरा ॥ ३४ ॥
परस्मिन्देशे परतः । वीप्सायां द्वित्वम् । पूर्वशब्दस्यापि । अधिकग्रहणमनुवर्तते ॥ तेनैवमभिसम्बन्धः क्रियते- सौधर्मेशानयोढ़े सागरोपमे साधिके उक्ते , ते साधिके सानत्कुमारमाहेन्द्रयोजघन्यस्थितिः ॥ सानत्कुमारमाहेन्द्रयोः परा स्थितिः सप्तसागरोपमाणि साधिकानि, तानि ब्रह्मब्रह्मोत्तरयोर्जघन्या स्थितिरित्यादि ॥
नारकाणामुत्कृष्टा स्थितिरुक्ता । जघन्यां सूत्रेऽनुपात्तामप्रकृतामपि लघुनोपायेन प्रतिपादयितुमिच्छन्नाह
॥ नारकाणां च द्वितीयादिषु ॥ ३५ ॥
चशब्दः किमर्थः ? । प्रकृतसमुच्चयार्थः ॥ किं च प्रकृतं । परतः परतः पूर्वा पूर्वाऽनन्तरा अपरा स्थितिरिति ॥ तेनायमों लभ्यते-- रत्नप्रभायां नारकाणां परास्थितिरेकं सागरोपमम् । सा