SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ १५० सर्वार्थसिद्धिः .. शतिः ॥ तृतीये पञ्चविंशतिः ॥ मध्यमौवेयकेषु प्रथमे षड्विंशतिः ॥ द्वितीये सप्तविंशतिः ॥ तृतीयेऽष्टाविंशतिः ॥ उपरिमअवेयकेषु प्रथमे एकोनत्रिंशत् ।। द्वितीये त्रिंशत् ॥ तृतीये एकत्रिंशत् ॥ अनुदिशविमानेषु द्वात्रिंशत् ॥ विजयादिषु त्रयस्त्रिंशत्सागरोपमाण्युत्कृष्टा स्थितिः । सर्वार्थसिद्धेस्त्रयस्त्रिंशदेवेति ॥ निर्दिष्टोत्कृष्टस्थितिकेषु जघन्यस्थितिप्रतिपादनार्थमाह ॥ अपरा पल्योपममधिकम् ॥ ३३ ॥ पल्योपमं व्याख्यातम् । अपरा जघन्यस्थितिः ॥ पल्योपमं साधिकम् ॥ केषां ? सौधर्मेशानीयानाम् ॥ कथं गम्यते ? परतः परत इत्युत्तरत्र वक्ष्यमाणत्वात् ॥ तत ऊर्ध्व जघन्यस्थितिप्रतिपादनार्थमाहपरतः परतः पूर्वापूर्वाऽनन्तरा ॥ ३४ ॥ परस्मिन्देशे परतः । वीप्सायां द्वित्वम् । पूर्वशब्दस्यापि । अधिकग्रहणमनुवर्तते ॥ तेनैवमभिसम्बन्धः क्रियते- सौधर्मेशानयोढ़े सागरोपमे साधिके उक्ते , ते साधिके सानत्कुमारमाहेन्द्रयोजघन्यस्थितिः ॥ सानत्कुमारमाहेन्द्रयोः परा स्थितिः सप्तसागरोपमाणि साधिकानि, तानि ब्रह्मब्रह्मोत्तरयोर्जघन्या स्थितिरित्यादि ॥ नारकाणामुत्कृष्टा स्थितिरुक्ता । जघन्यां सूत्रेऽनुपात्तामप्रकृतामपि लघुनोपायेन प्रतिपादयितुमिच्छन्नाह ॥ नारकाणां च द्वितीयादिषु ॥ ३५ ॥ चशब्दः किमर्थः ? । प्रकृतसमुच्चयार्थः ॥ किं च प्रकृतं । परतः परतः पूर्वा पूर्वाऽनन्तरा अपरा स्थितिरिति ॥ तेनायमों लभ्यते-- रत्नप्रभायां नारकाणां परास्थितिरेकं सागरोपमम् । सा
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy