________________
चतुर्थोऽध्यायः
१४९ अनयोः कल्पयोर्देवानां सप्तसागरोपमाणि साधिकानि उत्कृष्टा स्थितिः॥
ब्रह्मलोकादिष्वच्युतावसानेषु स्थितिविशेषप्रतिपत्त्यर्थमाह॥ त्रिसप्तनवैकादशत्रयोदशपञ्चदशभिरधिकानि तु ३१
सप्तग्रहणं प्रकृतम् । तस्येह व्यादिभिर्निर्दिष्टैरभिसम्बन्धो वेदितव्यः ॥ सप्त त्रिभिरधिकानि, सप्त सप्तभिरधिकानीत्यादि
यो योरभिसम्बन्धो वेदितव्यः ॥ तुशब्दो विशेषणार्थः ॥ किं विशिनष्टि ? अधिकशब्दोऽनुवर्तमानश्चतुर्भिरभिसम्बध्यते नोत्तराभ्यामित्ययमों विशिष्यते ॥ तेनायमर्थो भवति- ब्रह्मलोकब्रह्मो. तरयोर्दशसागरोपमाणि साधिकानि ॥ लान्तवकापिष्टयोश्चतुर्दशसागरोपमाणि साधिकानि ॥ शुक्रमहाशुक्रयोः षोडशसागरोपमाणि साधिकानि ॥ शतारसहस्रारयोरष्टादशसागरोपमाणि साधिकानि ॥ आनतप्राणतयोविंशतिसागरोपमाणि ॥ आरणाच्युतयोविंशतिसागरोपमाणि ॥
तत उर्ध्वं स्थितिविशेषप्रतिपत्त्यर्थमाह॥ आरणाच्युतादूर्ध्वमेकैकेन नवसु ग्रैवेयकेषु
विजयादिषु सर्वार्थसिद्धौ च ॥ ३२॥ - अधिकग्रहणमनुवर्तते । तेनेहाभिसम्बन्धो वेदितव्यः । एकैकेनाधिकानीति ॥ नवग्रहणं किमर्थम् ? प्रत्येकमेकैकमधिकमिति ज्ञापनार्थम् ॥ इतरथाहि अवेयकेष्वेकमेवाधिकं स्यात् ॥ विजयादिष्विति आदिशब्दस्य प्रकारार्थत्वादनुदिशानामपि ग्रहणम् ॥ सर्वार्थसिद्धेः पृथग्रहणं जघन्याभावप्रतिपादनार्थम् ॥ तेनायमर्थः , अधौद्मवेयकेषु प्रथमे त्रयोविंशतिः। द्वितीये चतुर्वि