________________
१४८
सर्वार्थसिद्धिः -- देवानां नोक्ता । तस्यां वक्तव्यायामादावुद्दिष्टानां भवनवासिनां स्थितिप्रतिपादनार्थमाह-- ॥ स्थितिरसुरनागसुपर्णद्वीपशेषाणां सागरोपमत्रिपल्योपमाईहीनमिता ॥ २८ ॥
असुरादीनां सागरोपमादिभिर्यथाक्रममत्राभिसम्बन्धो वेदितव्यः ॥ इयं स्थितिरुत्कृष्टा । जघन्याऽप्युत्तरत्र वक्ष्यते ॥ तद्यथाअसुराणां सागरोपमा स्थितिः । नागानां त्रिपल्योपमा स्थितिः । सुपर्णानामर्द्धतृतीयानि । द्वीपानां द्वे । शेषाणां षण्णामध्यर्द्धपल्योपमम् ॥ ___आद्यदेवनिकायस्थित्यभिधानादनन्तरं व्यन्तरज्योतिष्कस्थितिवचने क्रमप्राप्ते सति तदुल्लङ्घय वैमानिकानां स्थितिरुच्यते । कुतः ? तयोरुत्तरत्र. लघुनोपायेन स्थितिवचनात् ॥ तेषु चादावुद्दिष्टयोः कल्पयोः स्थितिविधानार्थमाह--
॥ सौधर्मेशानयोः सागरोपमे अधिके ॥२९॥ ___ सागरोपमे इति द्विवचननिर्देशात् द्वित्वगतिः । अधिके इत्ययमधिकारः । आ कुतः? आ सहस्रारात् । इदं तु कुतो ज्ञायते ? उत्तरत्र तुशब्दग्रहणात् । तेन सौधर्मेशानयोर्देवानां द्वे सागरोपमे सातिरेके प्रत्येतव्ये ॥
उत्तरयोः स्थितिविशेषप्रतिपत्त्यर्थमाह॥ सानत्कुमारमाहेन्द्रयोः सप्त ॥ ३०॥
१ घातायुष्कसम्यग्दृष्ट्यपेक्षया किश्चिदूनार्द्धसागरोपममाधिकं भवति सोध. मेकल्पासहस्रारपर्यन्तम् ॥ सम्मे घादेऊणं सायारदळमहियमासहस्सारा इति । वचनात् ॥