________________
चतुर्थोऽध्यायः
११७ इतरेषां देवानामर्चनीयाः, चतुर्दशपूर्वधराः, तीर्थकरनिष्क्रमणप्रतिबोधनपरा वेदितव्याः ॥ __आह उक्ता लौकान्तिकास्ततश्च्युत्वा एक गर्भवासमवाप्य निर्वास्यन्तीत्युक्ताः । किमेवमन्येप्वपि निर्वाणप्राप्तिकालविभागो विद्यते ? इत्यत आह. ॥ विजयादिषु विचरमाः ॥ २६ ॥
आदिशब्दः प्रकारार्थे वर्तते, तेन विजयवैजयन्तजयन्तापराजितानुदिशविमानानामिष्टानां ग्रहणं सिद्धं भवति ॥ कः पुनरत्र प्रकारः ? अहमिन्द्रत्वे सति सम्यग्दृष्ट्युपपादः । सर्वार्थसिद्धिप्रसङ्ग इति चेन्न तेषां परमोत्कृष्टत्वात् । अन्वर्थसञ्ज्ञातः एकचरमत्वसिद्धेः ॥ चरमत्वं देहस्य । मनुष्यभवापेक्षया द्वौ चरमौ देहौ येषां ते द्विचरमाः। विजयादिभ्यश्च्युता अप्रतिपतितसम्यक्त्वा मनुष्येषूत्पद्य संयममाराध्य पुनर्विजयादिषुत्पद्य ततश्च्युताः पुनमनुष्यभवमवाप्य सिध्द्यन्तीति द्विचरमदेहत्वम् ।
__ आह जीवस्यौदयिकेषु भावेषु तिर्यग्योनिगतिरौदयिकीत्युक्तं, पुनश्च स्थितौ तिर्यग्योनिजानां चेति । तत्र न ज्ञायते के तिर्यग्योनयः ? इत्यत्रोच्यते
औपपादिकमनुष्येभ्यः शेषास्तिर्यग्योनयः ॥ २७॥ __औपपादिका उक्ता देवनारकाः । मनुष्याश्च निर्दिष्टाः । प्राङ्मानुषोत्तरान्मनुप्या इति । एभ्योऽन्ये संसारिणो जीवाः शेषास्तिर्यग्योनयो वेदितव्याः ॥ तेषां तिरश्चां देवादीनामिव क्षेत्रवि. भागः पुनर्निर्देष्टव्यः । सर्वलोकव्यापित्वात्तेषां क्षेत्रविभागो नोक्तः ॥
ओह स्थितिरुक्ता नारकाणां मनुष्याणां तिरश्चां च ।