________________
fo
१४४
सर्वार्थसिद्धिः . वसनाभरणादिदीप्तिः द्युतिः । लेश्या उक्ता । लेश्याया विशुद्धिलेश्याविशुद्धिः । इन्द्रियाणामवधेश्च विषय इन्द्रियावधिविषयः । तेभ्यस्तैर्वाऽधिका इति ॥ तस्मिन्नुपर्युपरि प्रतिकल्पं प्रतिप्रस्तारं च वैमानिकाः स्थित्यादिभिरधिका इत्यर्थः । यथा स्थित्यादिभिरुपर्युपर्यधिका एवं गत्यादिभिरपीत्यतिप्रसङ्गे
तन्निवृत्यर्थमाह॥ गतिशरीरपरिग्रहाभिमानतो हीनाः ॥२१॥
देशादेशान्तरप्राप्तिहेतुर्गतिः । शरीरं वैक्रियिकमुक्तम् । लोभकषायोदयाद्विषयेषु सङ्गः परिग्रहः । मानकषायादुत्पन्नोऽ हकारोऽभिमानः । एतैर्गत्यादिभिरुपर्युपरि हीनाः ॥ देशान्तरविषयक्रीडारतिप्रकर्षाभावादुपर्युपरि गतिहीनाः ॥ शरीरं सौधर्मेशानयोदेवानां सप्तारनिप्रमाणम् । सानत्कुमारमाहेन्द्रयोः षडरत्निप्रमाणम् ।। ब्रह्मलोकब्रह्मोत्तरलान्तवकापिष्टेषु पञ्चारलिप्रमाणम् ॥ शुक्रमहाशुक्रशतारसहस्रारेषु चतुररलिप्रमाणम् ॥ आनतप्राणतयोरर्द्धचतुर्थारनिप्रमाणम् ॥ आरणाच्युतयोस्त्र्यरतिप्रमाणम् ॥ अधोग्रैवेयकेषु अर्द्धतृतीयारनिप्रमाणम् ॥ मध्यप्रैवेयकेष्वरनिद्वयप्रमाणम् ॥ उपरिमौवेयकेषु अनुदिशविमानेषु च अध्यभरलिप्रमाणम् ॥ अनुत्तरेष्वरत्निप्रमाणम् ।। परिग्रहश्च विमानपरिच्छेदादिरुपयुपरि हीनः ।। अभिमानश्चोपर्युपरि तनुकषायत्वाद्धीनः ॥ पुरस्तात्रिषु निकायेषु देवानां लेश्याविधिरुक्तः ॥
इदानीं वैमानिकेषु लेश्या विधिप्रतिपत्त्यर्थमाहपीतपद्मशुक्कलेश्या द्वित्रिशेषेषु ॥ २२ ॥
पीता च पद्मा च शुक्ला च ताः पीतपद्मशुक्लाः। पीतपद्मशुक्ला लेश्या येषां ते पीतपद्मशुक्ललेश्याः ॥ कथं -हस्वत्वम् ? । औत्तरपदिकम्