________________
१४०
सर्वार्थसिद्धिः जनान्युत्पत्य सूर्याश्चरन्ति । ततोऽशीतियोजनान्युत्पत्य चन्द्रमसो भ्रमन्ति । ततश्चत्वारि योजनान्युत्पत्य नक्षत्राणि । ततश्चत्वारि योजनान्युत्पत्य बुधाः। ततस्त्रीणि योजनान्युत्पत्य शुक्राः । ततस्त्रीणि योजनान्युत्पत्य बृहस्पतयः । ततस्त्रीणि योजनान्युत्पत्याङ्गारकाः । ततस्त्रीणि योजनान्युत्पत्य शनैश्वराश्चरन्ति । स एष ज्योतिर्गणगोचरो नभोऽवकाशो दशाधिकयोजनशतबहलस्तिर्यगसंख्यातद्वीपसमुद्रप्रमाणो घनोदधिपर्यन्तः॥ उक्तं च-णउदुतरसत्तसया दस सीदी चदुदु. गतियचउक्कम् । तारारविससिरिक्खा बुहभग्गवगुरुअंगिरारसणी ॥१॥
ज्योतिप्काणां गतिविशेषप्रतिपयर्थमाह॥ मेरुप्रदक्षिणा नित्यगतयो नृलोके ॥ १३ ॥ ___ मेरोः प्रदक्षिणाः मेरुप्रदक्षिणाः । मेरुप्रदक्षिणा इति वचनं गतिविशेप्रतिपत्त्यर्थ विपरीतगतिर्मा विज्ञायीति ॥ नित्यगतय इति विशेषणमनुपरतक्रियाप्रतिपादनार्थम् । नृलोकग्रहणं विषयार्थम् । अर्धतृतीयेषु द्वीपेषु द्वयोश्च समुद्रयोज्योतिष्का नित्यगतयो नान्यत्रेति ॥ ज्योतिप्कविमानानां गतिहेत्वभावात्तवृत्यभाव इति चेन्न, असिद्धत्वात् ॥ गतिरताभियोग्यदेवप्रेरितगतिपरिणामाकर्मविपाकस्य वैचिच्यातेषां हि गतिमुखेनैव कर्म विपच्यत इति ॥ एकादशभिर्योजनशतैरेकविंशैमेरुमप्राप्य ज्योतिष्काः प्रदक्षिणाश्चरन्ति ।
गतिमज्जोतिस्सम्बन्धेन व्यवहारकालप्रतिपत्त्यर्थमाह-.
॥ तत्कृतः कालविभागः ॥ १४ ॥ तद्ग्रहणं गतिमज्ज्योतिःप्रतिनिर्देशार्थम् । न केवलया गत्या नापि केवलैज्योतिर्भिः कालः परिच्छिद्यते , अनुपलब्धेरपरिवर्तनाच्च ॥ कालो द्विविधो व्यावहारिको मुख्यश्च ॥ व्यावहारिकः कालविभागस्तस्कृतः समयावलिकादिः क्रियाविशेषपरिच्छिन्नोऽ