________________
चतुर्थोऽध्यायः
१३९
हनक्रीडनादिकुमारवदेषामाभासन्त इति भवनवासिषु कुमारव्यपदेशो रूढः । स प्रत्येकं परिसमाप्यते असुरकुमारा इत्येवमादि ॥ क तेषां भवनानीति चेदुच्यते - रत्नप्रभायाः पङ्कबहुल भागेऽसुरकुमाराणां भवनानि । खरपृथिवीभागे उपर्यधश्व एकैकयोजनसहस्रं वर्जयित्वा शेषनवानां कुमाराणामावासाः ॥
द्वितीयनिकायस्य सामान्यविशेषसञ्ज्ञावधारणार्थमाह॥ व्यन्तराः किन्नर किम्पुरुषमहोरगगन्धर्व
यक्षराक्षसभूतपिशाचाः ॥ ११ ॥
विविधदेशान्तराणि येषां निवासास्ते व्यन्तरा इत्यन्वर्था सामान्य ज्ञेयमष्टानामपि विकल्पानाम् ॥ तेषां व्यन्तराणामष्टौ विकल्पाः किन्नरादयो वेदितव्या नामकर्मोदयविशेषापादिताः ॥ व पुनस्तेषामावासा इति चेदुच्यते - अस्माज्जम्बूद्वीपादसंख्येयान्द्वी - पसमुद्रानतीत्य उपरिष्टे खरपृथिवीभागे सप्तानां व्यन्तराणामावासाः ॥ राक्षसानां पकबहुलभागे ||
तृतीयस्य निकायस्य सामान्यविशेषसञ्ज्ञासङ्कीर्तनार्थमाह|| ज्योतिष्काः सूर्याचन्द्रमसौ ग्रहनक्षत्रप्रकीर्णकतारकाश्च ॥ १२ ॥
ज्योतिस्वभावत्वादेषां पञ्चानामपि ज्योतिष्का इति सामान्यसञ्ज्ञा अन्वर्था || सूर्यादयस्तद्विशेषसञ्ज्ञा नामकर्मोदयप्रत्ययाः ॥ सूर्याचन्द्रमसाविति पृथग्ग्रहणं प्राधान्यख्यापनार्थम् ॥ किं कृतं पुनः प्राधान्यं ? प्रभावादिकृतम् ॥ क्व पुनस्तेषामावासाः ? इत्यत्रोच्यते अस्मात्समानभूमिभागादूर्ध्वं सप्तयोजनशतानि नवत्युत्तराणि ७९० उत्पत्य सर्वज्योतिषामधोभागविन्यस्तास्तारका श्वचरन्ति । ततो दशयो