________________
सर्वार्थसिद्धिः
॥ ॐ नमः परमात्मने वीतरागाय ॥
॥ अथ चतुर्थोऽध्यायः ॥
भवप्रत्ययो ऽवधिर्देवनारकाणामित्येवमादिष्वसकृद्देवशब्द उक्तस्तत्र न ज्ञायन्ते के देवाः कतिविधा इति वा तन्निर्णयार्थमाह-
॥ देवाश्चतुर्णिकायाः ॥ १ ॥
"
देवगतिनामकर्मोदये सत्यभ्यन्तरे हेतौ बाह्मविभूतिविशेषात् द्वीपाद्रिसमुद्रादिषु प्रदेशेषु यथेष्ट दीव्यन्ति क्रीडन्ति ते देवाः || इहैकवचननिर्देशो युक्तः “ देवश्चतुर्णिकायः " इति, जात्यभिधानाहूनां प्रतिपादको भवति ॥ बहुत्वनिर्देशस्तदन्तर्गतभेदप्रतिपत्त्यर्थः । इन्द्रसामानिकादयो बहवो भेदाः सन्ति स्थित्या - दिकृताश्च तत्सूचनार्थः ॥ देवगतिनामकर्मोदयस्य स्वधैर्मविशेपापादितभेदस्य सामर्थ्यान्निचीयन्त इति निकायाः संघाता इत्यर्थः । चत्वारो निकाया येषां ते चतुर्णिकायाः ॥ के पुनस्ते ! भवनवासिनो, व्यन्तरा, ज्योतिष्का, वैमानिकाश्चेति ॥
तेषां लेश्यावधारणार्थमुच्यते
१३४
|| आदितस्त्रिषु पीतान्तलेश्याः ॥ २ ॥
आदित इत्युच्यते अन्ते मध्ये वा ग्रहणं मा विज्ञायीति । आदौ आदितः ॥ द्वयोरेकस्य च निवृत्यर्थं त्रिग्रहणं क्रियते ॥ अथ चतुर्णं निवृत्त्यर्थं कस्मान्न भवति ? | आदित इति बचनात् ॥ षड्लेश्या उक्तास्तत्र चतसृणां लेश्यानां ग्रहणार्थं
१ आदिशब्देन, देवनारकाणामुपपादः । न देवाः । इति सूत्रद्वयं ग्राह्यम् ॥ २ स्वधर्मशब्देन भवनवासित्वादीनां असुरत्वादीनां च ग्रहणं कर्तव्यम् ॥