________________
१३२
सर्वार्थसिद्धिः विधस्य कर्मणः पात्रदानादिसहितस्य तत्रैवारम्भात्कर्मभूमिव्यपदेशो वेदितव्यः ॥ इतरासु दशविधकल्पवृक्षकल्पितभोगानुभवनविषयत्वाद्भोगभूमय इति व्यपदिश्यन्ते ॥ ... उक्तासु भूमिषु स्थितिपरिच्छेदार्थमाह
॥ नृस्थिती परापरे त्रिपल्योपमान्तर्मुहूर्ते ॥ ३८ ॥
त्रीणि पल्योपमानि यस्याः सा त्रिपल्योपमा । अन्तर्गतो मुहूर्तो यस्याः सा अन्तर्मुहूर्ता ॥ यथासंख्येन सम्बन्धः ॥ मनुप्याणां परा उत्कृष्टा स्थितिः त्रिपल्योपमा ॥ अपरा जघन्या अन्तर्मुहूर्ता । मध्ये अनेकविकल्पा ॥ तत्र पल्यं त्रिविधं व्यवहारपल्यमुद्धारपल्यमद्धापल्यमिति । अन्वर्थसञ्ज्ञा एताः । आद्यं व्यवहारपल्यमित्युच्यते उत्तरपल्यद्वयस्य व्यवहारबीजत्वात् नानेन किञ्चित्परिच्छेद्यमस्तीति । द्वितीयमुद्धारपल्यं । तत उध्दृतैर्लोमकच्छेदैर्वीपसमुद्राः संख्यायन्त इति । तृतीयमद्धापल्यमद्धाकालस्थितिरित्यर्थः । तत्राद्यस्य प्रमाणं कथ्यते । तद्यथा-- प्रमाणांगुलपरिमितयोजनविष्कम्भायामावगाहानि त्रीणि पल्यानि. कुसूला इत्यर्थः । एकादिसप्तान्ताहोरात्रजाताविवालाग्राणि ताव. च्छिन्नानि यावद्वितीयं कर्तरिच्छेदं नाप्नुवन्ति, तादृशैर्लोमच्छेदैः परिपूर्ण घनीभूतं व्यवहारपल्यमित्युच्यते ॥ ततो वर्षशते एकैकलोमापकर्षणविधिना यावता कालेन तद्रिक्तं भवेत्तावाकालो व्यवहारपल्योपमाख्यः ॥ तैरेव लोमच्छेदैः प्रत्येकमसं.
कृषिभूकर्षणे प्रोक्ता विद्या शास्त्रोपजीवने ॥ २ ॥ वाणिज्यं वणिजां कर्म शिल्पं स्यात्करकौशलम् । तच्च चित्रकलापत्रच्छेदादि बहुधा स्मृतम् ॥ ३ ॥
२. देवपूजा गुरूपास्तिः खाध्यायः सँयमस्तपः । दानं चेति गृहस्थानां षटकर्माणि दिने दिने ॥१॥