________________
१२६
• सर्वार्थसिद्धिः
चेति ॥ तद्भेदाः प्रत्येकं षट् ॥ अन्वर्थसज्ञे चैते ॥ अनुभवादिभिरुत्सर्पणशीला उत्सर्पिणी । तैरेवावसर्पणशीला अवसर्पिणी ॥ तत्रावसर्पिणी षड्विधा -- सुषमसुषमा । सुषमा । सुषमदुष्षमा । दुष्षमसुषमा । दुष्षमा । अतिदुष्षमा ॥ उत्सर्पिण्यपि अतिदुष्षमाद्या सुषमसुषमान्ता षड्विधैव भवति ॥ अवसर्पिण्याः परिमाणं दशसागरकोटी कोट्यः । उत्सर्पिण्या अपि तावत्य एव ।। याऽसौ उभयी ( सोभयी ) कल्प इत्याख्यायते ॥ तत्र सुषम सुषमा चतस्रः सागरोपमकोटी कोट्यः । तदादौ मनुष्या उत्तरकुरुमनुष्य तुल्याः ॥ ततः क्रमेण हानौ सत्यां सुषमा भवति तिस्रः सागरोपमकोटी कोट्यः । तदादौ मनुष्या हरिवर्षमनुष्यसमाः ॥ ततः क्रमेण हानौ सत्यां सुषमदुष्षमा भवति द्वे सागरो - पमकोटी कोट्यौ । तदादौ मनुष्या हैमवतकमनुष्यसमाः ॥ ततः क्रमेण हानौ सत्यां दुष्षम सुषभा भवति एकसागरोपमकोटीकोटीद्विचत्वारिंशद्वर्षसहस्रोना । तदादौ मनुष्या विदेहजनतुल्या भवन्ति ॥ ततः क्रमेण हानौ सत्यां दुष्षमा भवति एकविंश तिवर्षसहस्त्राणि ॥ ततः क्रमेण हानौ सत्यां अतिदुष्षमा भवति एकविंशतिवर्षसहस्राणि ॥ एवमुत्सर्पिण्यपि विपरीतक्रमा वेदितव्या ॥
अथेतरासु भूमिषु काऽवस्थेत्यत आह-
॥ ताभ्यामपरा भूमयोऽवस्थिताः ॥ २८ ॥ ताभ्यां भरतैशवताभ्यामपरा भूमयोऽवस्थिता भवन्ति, न हि तत्रोत्सर्पिण्यवसर्पिण्यौ स्तः ॥
किं तासु भूमिषु मनुष्यास्तुल्यायुष आहोस्वित्कश्चिदस्ति प्रतिविशेष इत्यत आह-
॥ एकद्वित्रिपल्योपमस्थितयो हैमवतक