________________
तृतीयोऽध्यायः
१२७ हारिवर्षकदैवकुरवकाः ॥ २९ ॥
हैमवते भवा हैमवतका इत्येवं वुञि सति मनुष्यसम्प्रत्ययो भवति । एवमुत्तरयोरपि ॥ हैमवतकादयस्त्रयः। एकादयस्त्रयः । तन्त्र यथासंख्यमभिसम्बन्धः क्रियते । एकपल्योपमस्थितयो हैमवतकाः। द्विपल्योपमस्थितयो हारिवर्षकाः। त्रिपल्योपमस्थितयो
दैवकुरवका इति ॥ तत्र पञ्चसु हैमवतेषु सुषमदुष्षमा सदाऽ वस्थिता । तत्र मनुष्या एकपल्योपमायुषो द्विधनुःसहस्रोछूिताः चतुर्थभक्ताहारा नीलोत्पलवर्णाः ॥ पञ्चसु हरिवर्षेषु सुषमा सदाऽ वस्थिता। तत्र मनुष्या द्विपल्योपमायुषश्चतुश्चापसहस्रोत्सेधाः षष्ठभक्ताहाराः शंखवर्णाः ॥ पञ्चसु देवकुरुषु सुषममुषमा सदाऽ वस्थिता । तत्र मनुष्यास्त्रिपल्योपमायुषः षड्धनुःसहस्रोच्छ्राया अष्टमभक्ताहाराः कनकवर्णाः॥ अथोत्तरेषु काऽवस्थेत्यत आह--
॥ तथोत्तराः ॥ ३० ॥ यथा दक्षिणा व्याख्यातास्तथैवोत्तरा वेदितव्याः ॥ हैरण्यवतका हैमवतकैस्तुल्याः । राम्यका हारिवर्षकैस्तुल्याः । दैवकुरवकैरौत्तरकुरवकाः समाख्याताः ॥
अथ विदेहेष्ववस्थितेषु का स्थितिरित्यत्रोच्यते---
॥ विदेहेषु संख्येयकालाः ॥ ३१॥ सर्वेषु पञ्चसु महाविदेहेषु संख्येयकाला मनुष्याः ॥ तत्र
१ विगतो विगष्टो देहः शरीरं मुनीनां येषु ते विदेहाः । प्रायेण मुक्तिपदप्राप्तिहेतुत्वात् । तेषु विदेहषु पञ्चानां मेरूणां सम्बन्धिनः पञ्च पूर्वविंदेहाः पञ्च अपरविदेहा उभये मिलित्वा पञ्चमहाविदेहाः कथ्यन्ते ॥ २ संख्यायते गणयितुं शक्यते इति संख्येयः । संख्येयः कालो जीवितं येषां ते संख्येयकाला॥