SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ ११६ सर्वार्थसिद्धिः काणि ॥ पंचम्यामुपरि उष्णवेदने द्वे नरकशतसहस्र। अधः शीतवेदनमेकं शतसहस्रम् । षष्ठीसप्तम्योः शीतवेदनान्येव ॥ शुभं करिष्याम इति अशुभतरमेव विकुर्वन्ति, सुखहेतूनुत्पादयाम इति दुःखहेतूनेवोत्पादयन्ति । त एते भावा अधोऽधोऽ शुभतरा वेदितव्याः ॥ __किमेतेषां नारकाणां शीतोष्णजनितमेव दुःखमुतान्यथापि भवतीत्यत आह ॥ परस्परोदीरितदुःखाः॥ ४॥ . कथं परस्परोदीरितदुःखत्वं नारकाणाम् । भवप्रत्ययेनावधिना मिथ्यादर्शनोदयाद्विभङ्गव्यपदेशभाजा च दूरादेव दुःखहेतूनवगम्योत्पन्नदुःखाः प्रत्यासत्तौ परस्परालोकनाच प्रज्वलितकोपामयः पूर्वभवानुस्मरणाचातितीव्रानुबद्धवैराश्च शृगालादिवत्स्वाभिघाते प्रवर्तमानाः स्वविक्रियाकृतासिवासिपरशुभिण्डिमालशक्तितोमरकुन्तायोघनादिभिरायुधैः स्वकरचरणदशनैश्च छेदनभेदनतक्षणदंशनादिभिः परस्परस्यातितीव्र दुःखमुत्पादयन्ति ॥ किमेतावानेव दुःखोत्पत्तिकारणप्रकारः उतान्योऽपि कश्चिदस्तीत्यत आह॥ संक्लिष्टासुरोदीरितदुःखाश्च प्राचतुर्थाः ॥ ५॥ देवगतिनामकर्मविकल्पस्यासुरत्वसंवर्तनस्य कर्मण उदयादस्यन्ति परानित्यसुराः । पूर्वजन्मनि सम्भावितेनातितीत्रेण संक्लेशपरिणामेन यदुपार्जितं पापकर्म तस्योदयात्सततं क्लिष्टाः संक्लिष्टाः असुराः संक्लिष्टासुराः । संक्लिष्टा इति विशेषणान्न सर्वे असुरा नार १ स्वैः क्रियमाणाभिधाते.
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy