________________
द्वितीयोऽध्यायः
१११
येत प्रमत्तसँयतस्येवाहारकं नान्यस्येति । मैवं विज्ञायि, प्रमतसयतस्याहारकमेवेति । माभूदौदारिकादिनिवृत्तिरिति ॥
एवं विभक्तानि शरीराणि बिभ्रतां संसारिणां प्रतिगति किं विलिङ्गसन्निधानं, उत लिङ्गनियमः कश्चिदस्तीस्तत आह
-
॥ नारकसम्मूच्छिनो नपुंसकानि ॥ ५० ॥
नरकाणि वक्ष्यन्ते, नरकेषु भवा नारकाः । सम्मूर्च्छनं सम्मूर्च्छः स येषामस्तीति सम्मूच्छिनः । नारकाश्च सम्मूच्छिनश्च नारकसम्मूच्छिनः ॥ चारित्रमोह विकल्पनोकषायभेदस्य नपुंसकवेदस्याशुभनाम्नश्चोदयान्न स्त्रियो न पुमास इति नपुंसकार्नि भवन्ति ॥ नारकसम्मूच्छिनो नपुंसकान्येवेति नियमः ॥ तत्र हि स्त्रीपुंसविषयमनोज्ञशब्दगन्धरूपरसस्पर्श सम्बन्धनिमित्ता स्वल्पाऽपि सुखमात्रा नास्ति ॥ यद्येवमवधियते, अर्थादापन्नमेतदुक्तेभ्योऽन्ये संसारिणस्त्रिलिङ्गा इति ॥
यत्रात्यन्तं नपुंसकलिङ्गस्याभावस्तत्प्रतिपादनार्थमाह-॥ न देवाः ॥ ५१ ॥
स्त्रैणं पौत्र च यन्निरतिशयं सुखं गतिनामोदयापेक्षं, तद्देवा अनुभवन्तीति न तेषु नपुंसकलिङ्गानि सन्ति ॥ अथेतरे कियलिङ्गा इत्यत आह|| शेषास्त्रवेदाः ॥ ५२ ॥
त्रयो वेदा येषां ते त्रिवेदाः || के पुनस्ते वेदाः । स्त्रीत्वं पुंस्त्वं, नपुंसकत्वमिति । कथं तेषां सिद्धिः ।
वेद्यत
3
इति वेदः । लिङ्गमित्यर्थः ॥ तत् द्विविधं द्रव्यलिङ्गं भावलिङ्गं