SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ ११२ ____ सर्वार्थसिद्धिः चेति ॥ द्रव्यलिङ्ग योनिमेहनादिनामकर्मोदयनिर्वर्तितम् ॥ नोकषायादयापादितवृत्ति भावलिंगम् ॥ स्त्रीवेदोदयात् स्त्यायत्यस्यां गर्भ इति स्त्रीः । पुँवेदोदयात् सूते जनयत्यपत्यमिति पुमान् । नपुंसकवेदोदयात्तदुभयशक्तिविकलं नपुंसकम् ॥ रूढिशब्दाश्चैते । रूढिषु च क्रिया व्युत्पत्त्यथैव । यथा गच्छतीति गौरिति ॥ इतरथा हि गर्भधारणादिक्रियाप्राधान्ये, बालवृद्धानां तिर्यमनुष्याणां देवानां कार्मणकाययोगस्थानां च तदभावात्स्त्रीत्वादिव्यपदेशो न स्यात् ॥ त एते त्रयो वेदाः शेषाणां गर्भजानां भवन्ति ॥ य इमे जन्मयोनिशरीरलिंगसम्बन्धाहितविशेषाः प्राणिनो निर्दिश्यन्ते देवादयो विचित्रधर्माधर्मवशीकृताश्चतसृषु गतिषु शरीराणि धारयन्तस्ते किं यथाकालमुपभुक्तायुषो मूर्त्यन्तराण्यास्कन्दन्ति, उतायथाकालमपीत्यत आह-- ॥ औपपादिकचरमोत्तमदेहासंख्येय वर्षायुषोऽनपवायुषः ॥ ५३ ॥ औपपादिका व्याख्याताः देवनारका इति ॥ चरमशब्दोऽन्त्यवाची । उत्तम उत्कृष्टः । चरम उत्तमो देहो येषां ते चरमोत्तमदेहाः। विपरीतसंसारास्तजन्मनिर्वाणाऱ्या इत्यर्थः ॥ असंख्येयमतीतसंख्यानमुपमाप्रमाणेन पल्यादिना गम्यमायुर्येषां त इमे असंख्येयवर्षायुषस्तियङ्मनुष्या उत्तरकुर्वादिषु प्रसूताः ॥ औपपादिकाश्च चरमोत्तमदेहाश्च असंख्येयवर्षायुषश्च औपपादिकचरमोचमदेहासंख्येयवर्षायुषः ॥ बाह्यस्योपघातनिमित्तस्य विषशस्त्रादेः सति सन्निधाने हूस्वं भवतीत्यपवर्त्यम् । अपवर्त्यमायुर्येषां त इमे अपवर्त्यायुषः । न अपवायुषः अनपवायुषः ॥ न ह्येषामौपपादिकादीनां बाह्यनिमित्तवशादायुरपवर्त्यते इत्ययं नियमः ।
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy