________________
११२ ____ सर्वार्थसिद्धिः चेति ॥ द्रव्यलिङ्ग योनिमेहनादिनामकर्मोदयनिर्वर्तितम् ॥ नोकषायादयापादितवृत्ति भावलिंगम् ॥ स्त्रीवेदोदयात् स्त्यायत्यस्यां गर्भ इति स्त्रीः । पुँवेदोदयात् सूते जनयत्यपत्यमिति पुमान् । नपुंसकवेदोदयात्तदुभयशक्तिविकलं नपुंसकम् ॥ रूढिशब्दाश्चैते । रूढिषु च क्रिया व्युत्पत्त्यथैव । यथा गच्छतीति गौरिति ॥ इतरथा हि गर्भधारणादिक्रियाप्राधान्ये, बालवृद्धानां तिर्यमनुष्याणां देवानां कार्मणकाययोगस्थानां च तदभावात्स्त्रीत्वादिव्यपदेशो न स्यात् ॥ त एते त्रयो वेदाः शेषाणां गर्भजानां भवन्ति ॥
य इमे जन्मयोनिशरीरलिंगसम्बन्धाहितविशेषाः प्राणिनो निर्दिश्यन्ते देवादयो विचित्रधर्माधर्मवशीकृताश्चतसृषु गतिषु शरीराणि धारयन्तस्ते किं यथाकालमुपभुक्तायुषो मूर्त्यन्तराण्यास्कन्दन्ति, उतायथाकालमपीत्यत आह--
॥ औपपादिकचरमोत्तमदेहासंख्येय
वर्षायुषोऽनपवायुषः ॥ ५३ ॥
औपपादिका व्याख्याताः देवनारका इति ॥ चरमशब्दोऽन्त्यवाची । उत्तम उत्कृष्टः । चरम उत्तमो देहो येषां ते चरमोत्तमदेहाः। विपरीतसंसारास्तजन्मनिर्वाणाऱ्या इत्यर्थः ॥ असंख्येयमतीतसंख्यानमुपमाप्रमाणेन पल्यादिना गम्यमायुर्येषां त इमे असंख्येयवर्षायुषस्तियङ्मनुष्या उत्तरकुर्वादिषु प्रसूताः ॥ औपपादिकाश्च चरमोत्तमदेहाश्च असंख्येयवर्षायुषश्च औपपादिकचरमोचमदेहासंख्येयवर्षायुषः ॥ बाह्यस्योपघातनिमित्तस्य विषशस्त्रादेः सति सन्निधाने हूस्वं भवतीत्यपवर्त्यम् । अपवर्त्यमायुर्येषां त इमे अपवर्त्यायुषः । न अपवायुषः अनपवायुषः ॥ न ह्येषामौपपादिकादीनां बाह्यनिमित्तवशादायुरपवर्त्यते इत्ययं नियमः ।