SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ सर्वार्थसिद्धिः ॥ लब्धिप्रत्ययं च ॥४७॥ चशब्देन वैक्रियिकमभिसम्बध्यते । तपोविशेषादृद्धिप्राप्तिलब्धिः । लब्धिः प्रत्ययः कारणमस्य लब्धिप्रत्ययम् । वैक्रियिक लब्धिप्रत्ययं च भवतीत्यभिसम्बध्यते ॥ किमेतदेव लब्ध्यपेक्षमुतान्यदप्यस्तीत्यत आह ॥ तैजसमपि ॥ ४८ ॥ अपिशब्देन लब्धिप्रत्ययमभिसम्बध्यते । तैजसमपि लब्धिप्रत्ययं भवतीति ॥ वैक्रियिकानन्तरं यदुपदिष्टं तस्य स्वरूपनिर्झरणार्थ स्वामिनिर्देशार्थ चाह-- ॥ शुभं विशुद्धमव्याघाति चाहारकं प्रमत्तसँयतस्यैव ॥ ४९॥ शुभकारणत्वाच्छुभव्यपदेशः । शुभकर्मणः आहारककाययो. गस्य कारणत्वाच्छुभमित्युच्यते । अन्नस्य प्राणव्यपदेशवत् ।। विशुद्ध कार्यत्वाद्विशुद्धव्यपदेशः । विशुद्धस्य पुण्यस्य कर्मणः अशबलस्य निरवद्यस्य कार्यत्वाद्विशुद्धमित्युच्यते । तन्तूनां कार्पासव्यपदेशवत् ॥ उभयतो व्याघाताभावादव्याघाति ॥ न ह्याहारकशरीरेणान्यस्य व्याघातः । नाप्यन्येनाहारकस्येति । तस्य प्रयोजनसमुच्चयार्थः चशब्दः क्रियते ॥ तद्यथा- कदाचिल्लब्धिविशेषसद्भावज्ञापनार्थ, कदाचित्सूक्ष्मपदार्थनिर्धारणार्थ, संयमपरिपाल. नार्थं च । आहारकमिति प्रागुक्तस्य प्रत्याम्नायः ॥ यदाऽऽहा. रकशरीरं निवर्तयितुमारभते, तदा प्रमत्तो भवतीति प्रमत्तसँयतस्येत्युच्यते ॥ इष्टतोऽवधारणार्थमेवकारोपादानम् । यवं विज्ञा
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy