________________
द्वितीयोऽध्यायः युजाः। अण्डे जाता अण्डजाः । जरायुजाश्च अण्डजाश्च पोताश्च जरायुजाण्डजपोताः गर्भयोनयः ॥
यद्यमीषां जरायुजाण्डजपोतानां गर्भोऽवध्रियते, अथोपपादः केषां भवतीत्यत आह
॥ देवनारकाणामुपपादः ॥ ३४ ॥ देवानां नारकाणां च उपपादो जन्म वेदितव्यम् ॥ अथान्येषां किं जन्मेत्यत आह
॥ शेषाणां सम्मूर्च्छनम् ॥ ३५ ॥ गर्भजेभ्यः औपपादिकेभ्यश्चान्ये शेषाः । तेषां सम्मूर्छनं जन्मेति ॥ एते त्रयोऽपि योगा नियमार्थाः । उभयतो नियमश्च द्रष्टव्यः ॥ जरायुजाण्डजपोतानामेव गर्भः । गर्भ एव = जरायुजाण्डजपोतानाम् ॥ देवनारकाणामेवोपपादः । उपपाद एव देवनारकाणाम् ॥ शेषाणामेव सम्मूर्छनम् । सम्मूर्च्छनमेव शेषाणामिति ॥
तेषां पुनः संसारिणां त्रिविधजन्मनामाहितबहुविकल्पनवयोनिभेदानां शुभाशुभनामकर्मविपाकनिवर्तितानि बन्धफलानुभवनाधिष्ठानानि शरीराणि कानीत्यत आह -- ॥ औदारिकवैक्रियिकाहारकतैजस
कार्मणानि शरीराणि ॥ ३६ ॥ विशिष्टनामकर्मोदयापादितवृत्तीनि शीर्यन्त इति शरीराणि ॥ औदारिकादिप्रकृतिविशेषोदयप्राप्तवृत्तीनि औदारिकादीनि ॥ उदारं स्थूलम् । उदारे भवमौदारिकम् । उदारं प्रयोजनमस्येति वा औदारिकम् ।। अष्टगुणैश्वर्ययोगादेकानेकाणुमहच्छरीरविविधकरणं विक्रिया, सा प्रयोजनमस्येति वैक्रियिकम् ॥ सूक्ष्मपदा