________________
१०६
सर्वार्थसिद्धिः ------- र्थनिर्ज्ञानार्थमसँयमपरिजिहीर्षया वा प्रमत्तसँयतेनाहियते निर्वय॑ते तदित्याहारकम् ॥ यत्तेजोनिमित्तं तेजसि वा भवं तत्तैजसम् ॥ कर्मणां कार्य कार्मणम् ॥ सर्वेषां कर्मनिमितत्त्वेऽपि रूढिवशाद्विशिष्टविषये वृत्तिरवसेया ॥
यथौदारिकस्येन्द्रियरुपलब्धिस्तथेतरेषां कस्मान्न भवतीत्यत आह
॥ परम्परं सूक्ष्मम् ॥ ३७॥ परशब्दस्यानेकार्थवृत्तित्वेऽपि विवक्षातो व्यवस्थार्थगतिः ।। पृथग्भूतानां शरीराणां सूक्ष्मगुणेन वीप्सानिर्देश क्रियते परम्प- . रमिति ॥ औदारिकं स्थूलं, ततः सूक्ष्म वैक्रियिकं, ततः सूक्ष्ममाहारकं, ततः सूक्ष्मं तैजसं, तैजसात्कार्मणं सूक्ष्ममिति ॥
यदि परम्परं सूक्ष्मं, प्रदेशतोऽपि न्यून परम्परं हीनमिति विपरीतप्रतिपत्तिनिवृत्यर्थमाह॥ प्रदेशतोऽसङ्ख्येयगुणं प्राक्तैजसात् ॥ ३८ ॥
प्रदिश्यन्त इति प्रदेशाः परमाणवः । संख्यामतीतोऽसंख्येयः। असंख्येयो गुणोऽस्य तदिदमसंख्येयगुणम् ।। कुतः ? प्रदेशतः। नावगाहतः। परम्परमित्यनुवृत्तेराकार्मणात्प्रसङ्गे तन्निवृत्यर्थमाह प्राक्तैजसादिति । औदारिकादसंख्येयेंगुणप्रदेशं वैकियिकम् ॥ वैक्रियिकादसंख्येयगुणप्रदेशमाहारकमिति ।। को गुणा
१ पूर्वापेक्षया परत्वमिति परशब्दो व्यवस्थार्थः ॥ २ अतिशयेन अव्ययपदम् ॥ ३ अविभागित्वेन प्ररूप्यन्त ॥ ४ श्रेण्यसंख्येयभागरूपासंख्येयगुणम् ॥