SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ १०१ . सर्वार्थसिद्धिः . . गर्भजा मिश्रयोनयः। तेषां हि मातुरुदरे । शुक्रशोणितमचित्तं, तदात्मना चित्तवता मिश्रणान्मिश्रयोनिः ॥ सम्मूर्छनजास्त्रिविकल्पयोनयः। केचित्सचित्तयोनयः। अन्ये अचित्तयोनयः । अपरे मिश्रयोनयः ॥ सचित्तयोनयः साधारणशरीराः। कुतः । परस्पराश्रयत्वात् ॥ इतरे अचित्तयोनयो मिश्रयोनयश्च ॥ शीतोष्णयोनयो देवनारकाः तेषां हि उपपादस्थानानि कानिचिच्छीतानि, कानिचिदुष्णानीति ॥ उष्णयोनयस्तेजस्कायिकाः ॥ इतरे त्रिविकल्पयोनयः केचिच्छीतयोनयः केचिदुष्णयोनयः अपरे मिश्रयोनय इति ॥ देवनारकैकेन्द्रियाः संवृतयोनयः ॥ विकलेन्द्रिया विवृतयोनयः ॥ गर्भजा मिश्रयोनयः ॥ तद्भेदाश्चतुरशीतिशतसहस्रसंख्या आगमतो वेदितव्याः ॥ उक्तं च । णिच्चिदरधा दु सत्तय तरुदस वियळिंदिएसु छच्चेव । सुरणिरयतिरिय चउरो चोइस मणुए सदसहस्सा ॥ १ ॥ एवमेतस्मिन्नवयोनिभेदसङ्कटे त्रिविधजन्मनि सर्वप्राणभृतामनियमेन प्रसक्ते तदवधारणार्थमाह ॥ जरायुजाण्डजपोतानां गर्भः ॥ ३३ ॥ यज्जालवत्प्राणिपरिवरणं विततमांसशोणितं तजरायुः । यन्नखत्वक्सदृशमुपात्तकाठिन्यं शुक्लशोणितपरिवरणं परिमण्डलं तदण्डम् । किञ्चित्परिवरणमन्तरेण परिपूर्णावययो योनिनिर्गत. मात्र एव परिस्पन्दादिसामोपेतः पोतः ।। जरायौ जाता जरा १ दौद्रियमारभ्य चतुर्शिद्रयपर्यंत ॥ २ अस्यायमर्थः-नित्यनिगोदा इतरनिगोदाश्च पृथिव्यप्तजोवायवश्व प्रत्येकं सप्तलक्षयोनयः । वनस्पतिकायि. . कः दशलक्षयानयः । द्वीन्द्रियात्रान्द्रियाश्चतुगिन्द्रयाश्च प्रत्येक द्विलक्षयोनयः । सुनारकातयश्चश्च पृथक्कतुलक्षयांनयः। मनुष्याश्चतुर्दशक्षयोनयः ॥
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy