________________
द्वितीयोऽध्यायः
१०३ जीवानां जन्मप्रकाराः शुभाशुभपरिणामनिमित्तकर्मभेदविपाककृताः ।।
___ अथाधिकृतस्य संसारिविषयोपभोगोपलब्ध्यधिष्ठानप्रर्वणस्य जन्मनो योनिविकल्या वक्तव्या इत्यत आह -
॥ सचित्तशीतसंवृताः सेतरा
मिश्राश्चैकशस्तद्योनयः ॥ ३२ ॥ आत्मनश्चैतन्यविशेषपरिणामश्चित्तम् । सह चित्तेन वर्तत इति सचित्तः ॥ शीत इति स्पर्शविशेषः । शुक्लोदिवदुभयवचनत्वात्तद्युक्तं द्रव्यमप्याह ॥ सम्यग्वृतः संवृतः । संवृत इति दुरुपलक्ष्यः प्रदेश उच्यते ॥ सह इतरैर्वर्तन्त इति सेतराः । सप्रतिपक्षा इत्यर्थः ॥ के पुनरितरे । अचित्तोष्णविवृताः ॥ उभयात्मको मिश्रः। सचित्ताचित्तः शीतोष्णः संवृतविवृत इति ॥ चशब्दः समुच्चयार्थः । मिश्राश्च योनयो भवन्तीति ॥ इतरथा हि पूर्वोक्तानामेव विशेषणं स्यात् ॥ एकश इति वीप्सार्थः ॥ तस्य ग्रहणं क्रममिश्रप्रतिपत्त्यर्थम् ॥ यथैवं विज्ञायेत । सचित्तश्च अचित्तश्च शीतश्च उष्णश्च संवृतश्च विवृतश्चेति ॥ मैवं विज्ञायि सचित्तश्च शीतश्चेत्यादि । तद्ग्रहणं जन्मप्रकारप्रतिनिर्देशार्थम् । तेषां सम्मूर्च्छनादीनां ज-मनां योनय इति त एते नव योनयो वेदितव्याः ॥ योनिजन्मनोरविशेष इति चेन्न । आधाराधेयभेदातद्भेदः ॥ त एते सचित्तादयो योनयः आधारा । आधेया जन्मप्रकाराः ॥ यतः सचित्तादियोन्यधिष्ठाने आत्मा सम्मूर्च्छनादिना जन्मना शरीराहारेन्द्रियादियोग्यान्पुद्गलानुपादत्ते ॥ देवनारका अचित्तयोनयः । तेषां हि योनिरुपपाददेशपुद्गलप्रचयोऽचित्तः ॥
२ शरीरनिष्ठस्य ॥ २ शुक्ल दिशब्दवच्छीतशब्द. गुणगुणिनोर्वाचकत्वाच्छीतयुक्तं द्रव्यमाह ॥