________________
ܘܘܐ
सर्वार्थसिद्धिः धानपूर्वकः अथाभिनवशरीरग्रहणं प्रत्यागूणस्य विशीर्णपूर्वमूर्तेर्निर्मनस्कस्य यत्कर्म, तत्कुत इत्युच्यते__विग्रहगतौ कर्मयोगः ॥ २५ ॥
विग्रहो देहः। विग्रहार्था गतिविग्रहगतिः ॥ अथवा विरुद्धो ग्रहो विग्रहः व्याघातः कर्मादानेऽपि नोकर्मपुद्गलादाननिरोध इत्यर्थः । विग्रहेण गतिः विग्रहगतिः ॥ सर्वशरीरप्ररोहणबीजभूतं कार्मणं शरीरं कर्मेत्युच्यते । योगो वामानस• कायवर्गणानिमित्त आत्मप्रदेशपरिस्पन्दः। कर्मणा कृतो योगः कर्मयोगः। विग्रहगतौ भवतीत्यर्थः । तेन कर्मादानं देशान्तरसंक्रमश्च भवति ॥
आह जीवपुद्गलानां गतिमास्कन्दतां देशान्तरसंक्रमः किमाकाशप्रदेशक्रमवृत्त्या भवति, उताविशेषेणेत्यत आह
॥ अनुश्रेणि गतिः ॥ २६ ॥ लोकमध्यादारभ्य ऊर्ध्वमस्तिर्यक् च आकाशप्रदेशानां क्रमसन्निविष्टानां पंक्तिः श्रेणिरित्युच्यते। अनुशब्दस्यानुपूर्येण वृत्तिः। श्रेणेरानुपूर्येणानुश्रेणीति जीवानां पुद्गलानां च गतिर्भवतीत्यर्थः ॥ अनधिकृतानां पुद्गलानां कथं ग्रहणमिति चेत्गतिग्रहणात् । यदि जीवानामेव गतिरिष्टा स्यात् गतिग्रहणमनर्थकमधिकारात्तत्सिद्धेः । उत्तरत्र जीवग्रहणाच्च पुद्गलसम्प्रत्ययः ॥ ननु चन्द्रादीनां ज्योतिष्काणां मेरुप्रदक्षिणाकाले विद्याधरादीनां च विश्रेणिगतिरपि दृश्यते तत्र किमुच्यते अनुश्रेणिगतिरिति ? कालदेशनियमोऽत्र वेदितव्यः ॥ तत्र कालनियमस्तावज्जीवानां मरणकाले भवान्तरसंक्रमे मुक्तानां चोर्ध्वगमनकाले अनुश्रेण्येव गतिः ॥ देशनियमोऽपि ऊर्ध्वलोकादधोगतिः । अधोलोकादूर्ध्वगतिः।