________________
द्वितीयोऽध्यायः
१०१
तिर्यग्लोकादधोगतिः । ऊर्ध्वा वा । तत्रानुश्रेण्येव ॥ पुद्गुलीनां च या लोकान्तप्रापिणी सा नियमादनुश्रेण्येव । इतरा गतिर्भर्जनीया ॥ पुनरपि गतिविशेषप्रतिपत्त्यर्थमाह—
|| अविग्रहा जीवस्य ॥ २७ ॥
विग्रहो व्याघातः कौटिल्यमित्यर्थः । स यस्यां न विद्यतेऽ सावविग्रहा गतिः ॥ कस्य ? | जीवस्य ॥ कीदृशस्य ? | मुक्तस्य ॥ कथं गम्यते मुक्तस्येति ? । उत्तरसूत्रे संसारिग्रहणादिह मुक्तस्येति विज्ञायते ॥ ननु च अनुश्रेणि गतिरित्यनेनैव श्रेण्यन्तरक्रमाभावो व्याख्यातः । नार्थोऽनेन । पूर्वसूत्र विश्रेणिगतिरपि क्वचिदस्तीति ज्ञापनार्थमिदं वचनम् ॥ ननु तत्रैव देशकालनियम उक्तः किं न ? अतस्तत्सिद्धेः ॥
।
यद्यसङ्गस्यात्मनोऽप्रतिबन्धेन गतिरालोकान्तादवगतकाला प्रतिज्ञायते, सदेहस्य पुनर्गतिः किं प्रतिबन्धिनी, उत मुक्तात्मवदित्यत आह
॥ विग्रहवती च संसारिणः प्राक्कतुर्भ्यः ॥ २८ ॥ कालावधारणार्थं प्राक्चतुर्भ्य इत्युच्यते । प्रागितिवचनं मर्यादार्थं, चतुर्थात्समयात्प्राग्विग्रहवती गतिर्भवति न चतुर्थे इति ॥ कुत इति चेत्- सर्वोत्कृष्ट विग्रहनिमित्तनिष्कुट क्षेत्रे उत्पित्सुः प्राणी निष्कुट क्षेत्रानुपूर्व्यनुश्रेण्यभावादिपुगत्यभावे निष्कुटक्षेत्र प्रापणानिमित्तां त्रिविग्रहां गतिमारभते नोर्ध्वाम् । तथाविधोपपादक्षेत्राभावात् ॥ चशब्दः समुच्चयार्थः । विग्रहवती चाविग्रहवती चेति ॥
१ परमाणुरूपाणां ॥ २ अनियमिता ॥
३. लोकाग्रकोणं निष्कुटक क्षेत्रम् ॥