________________
द्वितीयोऽध्यायः कवृद्धानि ॥ कृमिमादिं कृत्वा, स्पर्शनाधिकारात स्पर्शनमादि कृत्वा एकैकवृद्धानीत्यभिसम्बन्धः क्रियते ॥ आदिशब्दः प्रत्येक परिसमाप्यते । कृम्यादीनां स्पर्शनं रसनाधिकम् । पिपीलिकादीनां स्पर्शनरसने घ्राणाधिके । भ्रमरादीनां स्पर्शनरसनघ्राणानि चक्षुरधिकानि । मनुष्यादीनां तान्येव श्रोत्राधिकानीति यथासंख्येनाभिसम्बन्धो व्याख्यातः ॥ तेषां निष्पत्तिः स्पैर्शनोत्पत्त्या व्याख्याता उत्तरोत्तरसर्वघातिस्पर्धकोदयेन ॥
___ एवमेतेषु संसारिषु विभेदेषु इन्द्रियभेदात्पंचविधेषु ये पञ्चेन्द्रियास्त दस्यानुक्तस्य प्रतिपादनार्थमाह
॥सज्ञिनः समनस्काः ॥ २४ ॥
मनो व्याख्यात । सह तेन ये वर्तन्ते ते समनस्काः । सचिन इत्युच्यन्ते ॥ पारिशेष्यादितरे संसारिणः प्राणिनोऽसजिन इति सिद्धम् ॥ ननु च सचिन इत्यनेनैव गतार्थत्वात्समनस्का इति विशेषणमनर्थकम् । यतो मनाव्यापारो हिताहितप्राप्तिपरिहारपरीक्षा । सञ्ज्ञाऽपि सैवेति ॥ नैतद्युक्तम् । सञ्जाशब्दार्थव्यभिचारात् । सज्ञा नामेत्युच्यते । तद्वन्तः सञ्जिन इति सर्वेषामतिप्रसङ्गः ॥ सञ्ज्ञा ज्ञानमिति चेत् सर्वेषां प्राणिनां ज्ञानात्मकत्वादतिप्रसङ्गः॥ आहारादिविषयाभिलाषः सज्ञेति चेत्तुल्यम् । तस्मात्समनस्का इत्युच्यते ॥ एवं च कृत्वा गर्भाण्डजमूछितसुषुप्त्याद्यवस्थासु हिताहितपरीक्षाभावेऽपि मनःसन्निधानात्सज्ञित्वमुपपन्नं भवति ॥
यदि हिताहितादिविषयपरिस्पन्दः प्राणिनां मनःप्रणि
१ रसनादीनामिन्द्रियाणाम् ॥ २ उत्पत्तिः॥ ३ पूर्वसूत्रव्याख्याने स्पर्सनेन्द्रियोत्पत्तिकथनेन ॥ ४ समनस्कामनस्का इत्यत्र ॥