________________
द्वितीयोऽध्यायः
८९
प्रत्येकत्वे ( ऽविवेके ) सत्यपि लक्षणभेदादस्य नानात्वमवसीयते ॥ उक्तं च-- बन्धं पडि एयेतं लक्खणदो हवइ तस्स णाणे - तं । तझा अमुत्तिभवोऽणेर्यंतो होइ जीवस्स ॥ १ ॥ इति ॥ यद्येवं तदेव लक्षणमुच्यतां येन नानात्वमवसीयते । इत्यत आह
॥ उपयोगो लक्षणम् ॥ ८ ॥
उभयनिमित्तवशादुत्पद्यमानश्चैतन्यानुविधायी परिणाम उपयोगः ॥ तेन बन्धं प्रत्येकत्वे सत्यप्यात्मा लक्ष्यते । सुवर्णरजतयोर्बन्धं प्रत्येकत्वे सत्यपि वर्णादिभेदवत् ॥
तद्भेददर्शनार्थमाह
॥ स द्विविधोऽष्टचतुर्भेदः ॥ ९ ॥
"
स उपयोगो द्विविधः । ज्ञानोपयोगो दर्शनोपयोगश्चेति ॥ ज्ञानोपयोगोऽष्टभेदः । मतिज्ञानं, श्रुतज्ञानं, अवधिज्ञानं मनःपर्ययज्ञानं, केवलज्ञानं, मत्यज्ञानं, श्रुताज्ञानं, विभङ्गज्ञानं चेति ॥ दर्शनोपयोगश्चतुर्विधः । चक्षुर्दर्शनं, अचक्षुर्दर्शनं, अवधिदर्शनं, केवलदर्शनं चेति ॥ तयोः कथं भेदः । साकारानाकार भेदात् । साकारं ज्ञानमनाकारं दर्शनमिति ॥ तच्छद्मस्थेषु क्रमेण वर्तते । निरावरणेषु युगपत् । पूर्वकालभाविनोऽपि दर्शनात् ज्ञानस्य प्रागुपन्यासोऽभ्यर्हितत्वात् ॥ सम्यग्ज्ञानप्रकरणात्पूर्वं पञ्चविधो ज्ञानोपयोगो व्याख्यातः ॥ इह पुनरुपयोगग्रहणाद्विपर्ययोऽपि गृह्यते इत्यष्टविध उच्यते ॥
१ एकत्वम् ॥ २ नानात्वम् ॥ ३ अमूर्तिस्वम् ॥ ४ अनेकान्तः ॥ ५ प्रथमाध्याये ॥