________________
द्वितीयोऽध्यायः त एते पञ्च भावा असाधारणा जीवस्य स्वतत्त्वमित्युच्यन्ते । सम्यग्दर्शनस्य प्रकृतत्वात्तस्य त्रिषु विकल्पेषु औपशमिकमादौ लभ्यत इति तस्यादौ ग्रहणं क्रियते । तदनन्तरं क्षायिकाहणं तस्य प्रतियोगित्वात्संसार्यपेक्षया द्रव्यतस्ततोऽसंख्येयगुणत्वाच्च । तत उत्तरं मिश्रग्रहणं तदुभयात्मकत्वात्ततोऽसंख्येयगुणत्वाच । तेषां सर्वेषामनन्तगुणत्वादौदयिकपारिणामिकग्रहणमन्ते क्रियते । अत्र द्वन्द्वनिर्देशः कर्तव्यः । औपशमिकक्षायिकमिश्रीदयिकपारिणामिका इति । तथा सति द्विश्वशब्दो न कर्तव्यो भवति ॥ नैवं शंक्यम् । अन्यगुणापेक्षया मिश्र इति प्रतीयेत । वाक्ये पुनः सति चशब्देन प्रकृतोभयानुकर्षः कृतो भवति ॥ तर्हि क्षायोपशमिकग्रहणमेव कर्तव्यमिति चेन्न । गौरवात् ॥ मिश्रग्रहणं मध्ये क्रियते उभयापेक्षार्थम् । भव्यस्य औपशमिकक्षायिकौ भावौ। मित्रैः पुनरभव्यस्यापि भवति औदयिकपारिणामिकाभ्यां सह भव्यस्यापीति ॥ भावापेक्षया तल्लिङ्गसंख्याप्रसङ्गः स्वतत्त्वस्येति चेन्न । उपात्तलिङ्गसंख्यात्वात् ।। तद्भावस्तत्त्वम् । स्वं तत्त्वं स्वतत्त्वमिति ॥ ___अत्राह तस्यैकस्यात्मनो ये भावा औपशमिकादयस्ते किं भेदवन्त उताभेदा इति । अत्रोच्यते भेदवन्तः । यद्येवं, भेदा उच्यन्तामित्यत आह
॥ द्विनवाष्टादशैकविंशतित्रिभेदा यथाक्रमम् ॥२॥ ___ ब्यादीनां संख्याशब्दानां कृतद्वन्द्वानां भेदशब्देन सह स्वपदार्थेऽन्यपदार्थे वा वृत्तिवेदितव्या ॥ द्वौ च नव च अष्टा
१ औपशमिकक्षायिकन्यतिरिक्तः ॥ २ औपशमिकक्षायिकयोः । ३ अभव्यस्य मिश्रो भावः क्षायोपशमिकाज्ञानत्रयादिः ॥ ४ भावशब्दापेक्षया॥