________________
प्रथमोऽध्यायः
वृत्तिः स्यात् ॥ ६ ॥ येनात्मना भूतस्तेनैवाध्यवसाययतीति एवम्भूतः ॥ स्वाभिघयक्रियापरिणतिक्षणे एव स शब्दो युक्तो नान्यदेति । यदैवेन्दति तदैवेन्द्रो नाभिषेचको न पूजक इति । यदैव गच्छति तदैव गौर्न स्थितो न शयित इति ॥ अथवा येनात्मना येन ज्ञानेन भूतः परिणतस्तेनैवाध्यवसाययति । यथेन्द्रा: मिज्ञानपरिणत आत्मैवेन्द्रोऽमिश्चेति ॥ ७ ॥ उक्ता नैगमादयो नयाः उत्तरोत्तरसूक्ष्मविषयत्वादेषां क्रमः पूर्वपूर्वहेतुकत्वाँच्च ॥ एवमेते नयाः पूर्वपूर्वविरुद्धमहाविषया उत्तरोत्तरानुकूलाल्पविषयाः । द्रव्यस्यानन्तशक्तेः प्रतिशक्तिभिद्यमाना बहुविकल्पा जायन्ते ॥ त एते गुणप्रधानतया परस्परैतन्त्राः सम्यग्दर्शनहेतवः पुरुषार्थक्रियासाधनसामर्थ्यात्तन्त्वादय इव यथोपायं विनिवेश्यमानाः पटादिसञ्ज्ञाः स्वतन्त्राश्चासमर्थाः ॥ " तन्त्वादय इवेति विषम उपन्यासः । तन्त्वादयो निरपेक्षा अपि काञ्चिदर्थमात्रां जनयन्ति । भवति हि कश्चित्प्रत्येकं तन्तुस्त्वक्त्राणे समर्थः । एकश्च बल्वजो बन्धने समर्थः । इमे पुनर्नया निरपेक्षाः सन्तो न काञ्चिदपि सम्यग्दर्शनमात्रां प्रादुर्भावयन्तीति॥” नैष दोषः । अभिहितानवबोधात् । अभिहितमर्थमनवबुध्य परेणेदमुपालभ्यते । एतदुक्तं निरपेक्षेषु तन्त्वादिषु पटादिकार्य नास्तीति ॥ यत्तु तेनोपदर्शितं
-१ इन्द्रज्ञानपरिणत आत्मा इन्द्र उच्यते। अग्निज्ञानपरिणतत्वादात्मा अग्निश्चेति एवम्भूतनयलक्षणम् ॥ २ नैगमात्संग्रहोऽल्पविषयः तन्मात्रप्राहित्वात् । नगमस्तु भावाभावविषयाब्दहुविषयः। यथैव हि भावे सङ्कल्पस्तथाऽभावे नैगमस्य सङ्कल्पः। एवमुत्तरत्रापि योज्यम् । ३ नैगमः संग्रहस्य हेतुः । संग्रहो व्यवहारस्य हेतुः। व्यवहारः ऋजुसूत्रस्य हेतुः । ऋजुसूत्रः शब्दस्य हेतु: । शब्दः समभिरूढस्य हेतुः । समभिरूढः एवम्भूतस्य हतुः इत्यर्थः ॥ ४ आधीनाः ॥