________________
८०.
सर्वार्थसिद्धिः
यातस्ते पितेति * ॥ कालव्यभिचारः - विश्वदृश्वाऽस्य पुत्रो जनिता । भाविकृत्यमासीदिति ॥ उपग्रहव्यभिचारः - सन्तिठते प्रतिष्ठते विरंमत्युपरमैतीति ॥ एवम्प्रकारं व्यवहारनयं न्याय मन्यते । अन्यार्थस्यान्यार्थेन सम्बन्धाभावात् ॥ लोकसमयविरोध इति चेत् । विरुध्यताम् । तत्त्वमिह मीमांस्यैते न भैषज्यमातुरेच्छानुवर्ति ॥ ५ ॥ नानार्थसमभिरोहणात्समभिरूढः । यतो नानार्थान्समतीत्यैकमर्थमाभिमुख्येन रूढः समभिरूढः ॥ गौरित्ययं शब्दो वागादिषु अर्थेषु वर्तमानः पशावभिरूढः । अथवा अर्थगत्यर्थः शब्दप्रयोगः । तत्रैकस्यार्थस्यैकेन गतार्थत्वात्पर्यायशद्वप्रयोगोऽनर्थकः ॥ शद्बभेदश्चेदस्ति अर्थभेदेनाप्यवश्यं भवितव्यमिति नानार्थसमभिरोहणात्समभिरूढः ॥ इन्दनादिन्द्रः शकनाच्छक्रः पूर्दारणात्पुरन्दर इत्येवं सर्वत्र | अथवा यो यत्राभिरूढः स तत्र समेत्याभिमुख्येनारोहणात्समभिरूढः । यथा व भवानास्ते । आत्मनीति । कुतः । वस्त्वन्तरे वृत्त्यभावात् ॥ यद्यन्यस्यान्यत्र वृत्तिः स्यात्, ज्ञानादीनां रूपादीनां चाकाशे
* अस्यायमर्थ:- एहि त्वमागच्छ त्वं, एवं मन्ये; अहं रथेन यास्यामि एतावता त्वं रथेन यास्यसि; ते पिता अग्रे रथेन यात इत्यर्थः । अत्र मध्यमपुरुषस्थाने उत्तमपुरुषः उत्तमपुरुषस्थाने मध्यमः पुरुषः । तदर्थं सूत्रमिदम् । प्रहासे मन्यापदेशे तूत्तमैकवनं चोत्तमे मध्यमस्य ।
"
,
१ अत्र भविष्यत्कालेऽतीतकालविभक्तिः ॥ २ अत्र परस्म पदोपग्रहः ॥ अत्र सूत्रम् । समवप्रविभ्यः ॥ ३ रमु क्रीडायामित्यत्रात्मनेपदोपग्रहः । व्यापरिभ्यो रमः इति व्यभिचारसूत्रम् । देवदत्तमुपरमति ॥ ४ जलं पततीति वक्तव्ये आपः पतन्तीति व्यवहारो जायते अत्राप्रादोत्तरं बहुत्वाभिधायकप्रत्ययोपनिबन्धनं वस्तुतो निरर्थकमेव. बहुत्वस्य अन्वयायोगात् । तथापि शब्दानुशासन शास्त्रमहिम्ना बहुत्ववाचकप्रत्ययसमभिव्याहारः कर्तव्य एव भवति । ५ परीक्ष्यते ॥
जले