________________
प्रथमोऽध्यायः तानां जीवाजीवतद्भेदप्रभेदानां संग्रहः । तथा घट इत्युक्तेऽपि घटबुध्यभिधानानुगमलिङ्गानुमितसकलार्थसंग्रहः । एवम्प्रकारोऽन्यो ऽपि संग्रहनयः ॥ २ ॥ संग्रहनयाक्षिप्तानामर्थानां विधिपूर्वकमवहरणं व्यवहारः ॥ को विधिः ? । यः संग्रहगृहीतोऽर्थस्तदानुपूर्वेणैव व्यवहारः प्रवर्तत इत्ययं विधिः । तद्यथा- सर्वसंग्रहेण यत्संगृहीतं तच्चानपेक्षितविशेषं नालं संव्यवहारायेति व्यवहारनय आश्रीयते । यत्सत्तत् द्रव्यं गुणो वेति । द्रव्येणापि संग्रहाक्षिप्तेन जीवाजीवविशेषानपेक्षेण न शक्यः संव्यवहार इति जीवद्रव्यमजीवद्रव्यमिति वा व्यवहार आश्रीयते । जीवाजीवावपि संग्रहाक्षिप्तौ नालं संव्यवहारायेति प्रत्येकं देवनारकादिर्घटादिश्च व्यवहारेणाश्रीयते । एवमयं नयस्तावद्वतते यावत्पुनर्नास्ति विभागः ॥ ३ ॥ ऋजु प्रगुणं सूत्रयति तन्त्रयत इति ऋजुसूत्रः। पूर्वान्परांस्त्रिकालविषयानतिशय्य वर्तमानकालविषयानादत्ते अतीतानागतयोनिष्टानुत्पन्नत्वेन व्यवहाराभावात् । तच्च वर्तमान समयमानं तद्विषयपर्यायमात्रग्राह्योऽयमृजुसूत्रः ॥ ननु संव्यवहारलोपप्रसङ्ग इति चेन्नास्य नयस्य विषयमात्रप्रदर्शनं क्रियते । सर्वनयसमूहसाध्यो हि लोकसंव्यवहारः ॥ ४ ॥ लिङ्गसंख्यासाधनादिव्यभिचारनिवृत्तिपरः शब्दनयः ।। तत्र लिङ्गव्यभिचारः- पुष्यस्तारका नक्षत्रमिति ॥ संख्याव्यभिचारः- जलमापो वर्षा ऋतुराम्रा वनं वरणा नगरमिति ॥ साधनव्यभिचारः- ( कारकव्यभिचारः ) सेना पर्वतमधिवसति ॥ पुरुषव्यभिचारः-- एहि मन्ये रथेन यास्यसि, न हि यास्यसि,
१ लिङ्गादीनां व्यभिचारो दोषो नास्तीत्यभिप्रायपरः ॥ २ आधतिष्ठतीत्यर्थः ॥