________________
तत्वचिन्तामणिसंवादः *
99 ___ अपरे तु'दुःखेनाऽत्यन्तविमुक्तश्चरती' ( ) ति श्रुतिस्वरसाहुःखात्यन्ताभाव एव मुक्तिः । दुःखसाधनध्वंस एव स्ववृत्तिदुःखस्यात्यन्ताभावसम्बन्धः । स च साध्य एवेत्याहुः । तन्न । दुःखसाधनध्वंसस्य दुःखात्यन्ताभावसम्बन्धत्वे मानाभावात् ।
दुःखध्वंसस्तोम एव मुक्तिरित्यपि वार्तम्, स्तोमस्य कथमप्यसाध्यत्वात् । ------------------भानुमती----------------
अपरे तु 'दुःखेनाऽत्यन्तविमुक्तश्चरति' इतिश्रुतिस्वरसात् = दर्शितश्रुतौ मुक्तेरत्यन्ताभावत्वेन श्रवणात् दुःखात्यन्ताभाव एव मोक्षः = मोक्षपदप्रतिपाधः । यद्यपि परदःखात्यन्ताभाव: स्वत: सिन्द एव, स्वदुःखात्यत्ताभाव: स्वात्मन्यसम्भवी, घटादावतिसक्तो साध्यश्च । तथापि दुःखसाधनध्वंस एव स्ववृत्तिदुःखस्याऽत्यान्ताभावसम्बन्धः । स च = दुःखसाधनध्वंस: हि साध्य एव, यद्यपि दुःखसाधनध्वंसो न स्वत: पुरुषार्थोऽत्यन्ताभावश्च न स्वरूपत: साध्यस्तथापि विशिष्टस्य पुरुषार्थत्वं विशेषणसाध्यत्वेन विशिष्टसाध्यात्वञ्च । अहिकण्टकादिनाशस्यापि ततदव्यक्तिसाध्यादःखात्यन्ताभावमुद्दिश्य तत्सम्बन्धत्वेनैव साध्यता इत्याहुः ।
तत् न समीचीनम्, दुःखानुत्पादमुद्दिश्य प्रवृत्तेः दुःखसाधनध्वंसस्य स्वत: प्रयोजनत्वे मानाभावात् । न च परत: प्रयोजनत्वमस्त्विति वाच्यम्, तथापि अत्यन्ताभावस्य स्वरूपसम्बन्धेनैव वत्तित्वेन दुःखसाधनध्वंसस्य दुःखात्यन्ताभावसम्बन्धत्वे मानाभावात् । न च दुःखसाधनध्वंसादौ अस्य दुःखस्याऽत्यन्ताभाव' इति बुदिव्यपदेशौ स्त इति वाच्यम्, तस्य समानाधिकरणदःखाऽसमानकालदःखाभावाऽविषयत्वेनाऽप्युपपत्तौ अतिरिक्तसम्बन्धाऽविषयत्वात् । किा नाऽनागतस्ववृतिदुःखस्यात्यन्ताभावसम्बन्धः साध्यः, मुक्तस्याऊनागतस्ववृतिदुःखस्याऽनभ्युपगमात्, अभ्युपगमे वाऽमुतत्वापातात, अत्यन्ताभावसम्बन्धविरोधाच्च । नाऽप्युत्पन्नस्य स्ववतिदुःखस्य, तदवतेः तयाऽत्यन्ताभावविरोधात् तदभावस्य स्वत: सिदत्वात्, अतीतदुःखाभावस्थाऽनुद्देश्यत्वाच । नापि परकीयदःखस्यात्यन्ताभावसम्बन्धः, तस्य स्वत: सिन्दत्वादित्यधिकं तत्त्वचिन्तामणी ।
किञ्च दुःखसाधनध्वंसमुखेन दुःखात्यतत्ताभावस्य परमप्रयोजनत्वे तु सुषुप्त्यादिदशायां मुक्तत्वव्यवहारापत्तिरपि दुर्वारा । न च दःखप्रागभावाऽभावविशिष्टदःखात्यन्ताभावस्य दःखसाधनध्वंससम्बन्धेन परमपुरुषार्थत्वानातिप्रसङ्ग इति वाच्यम्, तथा सति 'तुःखसाधनध्वंससम्बन्धेन' इत्यस्य व्यर्थत्वात्, प्रतिज्ञाहान्यापतेश्चेति दिक् ।
ननु दुःखध्वंसस्तोम एव मुक्तिः । न च कतिपयदःखध्वंससमूहवत्यात्मन्यतिप्रसङ्ग इति वाच्यम, ततदात्मयावदःखध्वंससंवननदशायामेव तथात्वेजेष्ठत्वात्, प्रतिपुरुषं दु:खध्वंसस्तोमस्य व्यक्तिस्थानीयत्वात् तेजोऽभावे संवलितेऽन्धतमसपदप्रयोगवत् इत्यपि वार्तम, तत्तदात्मयावददाखवंसप्रतियोगिकोटौ तत्वज्ञानाधुत्पतिपूर्वकालीनादिदुःखसमावेशेन ताहशस्य स्तोमस्य कथमपि तत्वज्ञानादिना असाध्यत्वात् = पुरुषप्रयत्नाऽगोचरत्वात् । किञ्च स्तोमस्थाऽनतिरिक्तत्वेऽतिप्रसङ्घात्, अतिरिक्तत्वे जन्यस्य ध्वंसाऽवतेः, अजन्यस्य पुरुषार्थत्वक्षते: अन्धतमसादौ तथासम्वले एव प्रयोगादित्यधिकं तत्त्वचिन्तामणी (त.चिं.म.वा.प.9१९)।
*:अध्वंस अथवा दुःजसत्यन्तालाव३५ भोक्ष अभान्य * अपरे । अन्य विद्वानोन भे मन्तव्य --> 'मोत्तम १६:५थी अत्यन्त विभुत शत वर्ग छापान પ્રતિપાદન કરનાર શ્રુતિના અનુસાર દુઃખોનો અત્યન્તાભાવ જ મોક્ષ છે તથા દુઃખસાધનોનો ધ્વંસ જ સ્વમાં વિદ્યમાન દુઃખના અત્યન્તાભાવનો “સ્વ” ની સાથે સંબંધ છે. અર્થાત્ દુઃખસાધનäસદ્વારા સ્વવૃત્તિદુઃખનો અત્યંતભાવ સ્વમાં રહે છે અને તે જ મોક્ષ છે. દુઃખસાધનોનો નાશ તો પુરુષપ્રયત્નથી સાધ્ય છે. આથી દુઃખાયાભાવ નિત્ય હોવાને લીધે સ્વરૂપથી અસાધ્ય હોવા છતાં દુઃખ સાધનäસસ્વરૂપ સંબંધ દ્વારા સાધ્ય હોવાથી તેમાં પુરૂષાર્થત્વની અનુ૫૫ત્તિ નહિ આવે.” --
__ तत् न०। परंतु मापात राम नथी, १२'सायनोनो ध्वंसात्यन्तामानो संग छ' भावातमा ओछ પ્રમાણ નથી. અત્યન્તાભાવનો સર્વત્ર સ્વરૂપ સંબંધ જ યુક્તિસિદ્ધ છે. માટે દુઃખસાધનäસમાં દુઃખાત્યન્તાભાવના સંબંધપાળાની અપ્રામાણિક કલ્પનામૂલક દર્શિત મુક્તિસ્વરૂપ પણ અપ્રામાણિક સિદ્ધ થાય છે.
दु:षध्वंसस्तोभ पाश भुठित नथी, दुःखः । ३241 वियाओनू मे मानछे --> 'दु: ससमू भोक्ष छे.
हु ससमूडनो अर्थ छ में मां જેટલા દુઃખધ્વસ સંભવી શકે તેટલા બધા ય દુઃખäસ. આથી કેટલાક દુઃખધ્વંસના સમૂહને લઇને સંસારી જીવમાં મોક્ષની આપત્તિ નહિ આવે. <- પરંતુ આ મત પણ બરાબર નથી, કારણ કે સમગ્ર દુઃખધ્વંસમાં તત્ત્વજ્ઞાન પૂર્વે ઉત્પન્ન થયેલા દુઃખધ્વસનો પાર