________________
ज्ञाने आकारव्दयाभ्युपगमः
यत्तु -> ‘वह्निव्याप्यधूमवत्पर्वतवान् देश:' इति परामर्शात् 'पर्वतो वह्निमानि 'त्यनुमितेरनुदयात् वह्निव्याप्यधूमत्वावच्छिन्नप्रकारतानिरूपित - पर्वतत्वावच्छिन्नमुख्यविशेष्यताकपरामर्शत्वेन हेतुता । मुख्यविशेष्यतात्वच प्रकारतानात्मकविशेष्यतात्वम् स्वप्रकाशनये च पर्वतविशेष्यताया ज्ञानविशेष्यतानिरूपितप्रकारतात्मकत्वात् तदतिरिक्तविशेष्यत्वानिरूपितेत्याद्युक्तौ गौरवमिति <— तन्न, स्वप्रकाशस्य व्यवसायानुव्यवसायज्ञानोभयाकारत्वेऽप्यविरोधात्, तब • भानुमती -
--
969
यत्तु तन्नेत्यनेनाग्रे ऽन्वेति । 'वहिव्याप्यधूमवान् पर्वत' इतिपरामर्शात् 'पर्वतो वहिमानि 'त्यनुमितेरुदयात् 'वह्निव्याप्यधूमवत्पर्वतवान् देश' इति परामर्शात् तु 'पर्वतो वहिमानि 'त्यनुमितेः अनुदयात् अन्वयव्यतिरेकाभ्यां वहिसाध्यक-पर्वतमुख्यविशेष्यकानुमितिं प्रति वह्निव्याप्यधूमत्वावच्छिन्नप्रकारतानि-रूपितपर्वतत्वावच्छिन्नमुख्यविशेष्यताकपरामर्शत्वेन = वह्निव्याप्यधूमत्वावच्छिन्नया प्रकारतया निरूपिताया: पर्वतत्वावच्छिन्नमुख्यविशेष्यताया एव निरूपको यो निश्चयः तादृशनिश्चयत्वेन हेतुता सिध्यति । 'वहिव्याप्यधूमवत्पर्वतवान् देश:' इत्यत्र ज्ञाने पर्वतस्य वहिव्याप्यधूमविशेष्यत्वेऽपि देशनिरूपितप्रकारताश्रयत्वेन पर्वतत्वावच्छिनाया विशेष्यताया न मुख्यत्वं, यतो मुख्यविशेष्यतात्वञ्च प्रकारतानात्मकविशेष्यतात्वं = प्रकारतान्यविशेष्यतःत्वम् । अतस्तत्र मुख्यविशेष्यतात्वं हि देशत्वावच्छिन्नविशेष्यताया एवेति न ततो 'वह्निमान् पर्वत' इत्यनुमितिप्रसङ्गः । स्वप्रकाशनये च = ज्ञानस्य स्वप्रकाशकत्वमते च पर्वते जायमानस्य धूमपरामर्शस्य 'वहिव्याप्यधूमवत्पर्वतमहं जानामि', 'वहिव्याप्यधूमवत्पर्वतविषयकज्ञानवानहम्' इत्याद्याकारकत्वेन पर्वतस्य ज्ञानप्रकारतया पर्वतविशेष्यतायाः = पर्वतत्वावच्छिन्नविशेष्यतायाः ज्ञानविशेष्यतानिरूपितप्रकारतात्मकत्वात् = ज्ञाननिष्ठविशेष्टतानिरूपिता या प्रकारता तत्स्वरूपत्वात् न मुख्यत्वम् । न च पर्वतनिष्ठविशेष्यतायाः कथं ज्ञानीयप्रकारतात्मकत्वमिति शङ्कनीयम्, एकज्ञानीयसमानाधिकरणविषयतयोरैक्यनियमात् वह्निव्याप्यधूमनिरूपिता पर्वतनिष्ठा या विशेष्यता सा ज्ञाननिरूपितप्रकारतारूपैव धूमविशेष्यात्मकस्य पर्वतस्यैव देशप्रकारतया तत्रैव ज्ञाने भानात् । इत्थं स्वप्रकाशनये धूमपरामर्शस्य पर्वतनिष्ठतया मुख्यविशेष्यतानवगाहित्वेन ततो न 'पर्वतो वहिमानि 'त्यन्नुमित्युदयः सम्भवति । न च वह्निव्याप्यधूमत्वावच्छिन्नप्रकारतानिरूपित - ज्ञानातिरिक्तनिष्ठविशेष्यत्वाऽनिरूपित पर्वतत्वावच्छिन्नविशेष्यताकनिश्चयत्वेन कारणत्वान्नायं दोष:, 'वह्निव्याप्यधूमवत्पर्वतज्ञानवानहमित्यत्र पर्वते ज्ञानस्यैव प्रकारतायाः सत्वेन पर्वतनिष्ठविशेष्यताया ज्ञानातिरिक्तनिष्ठविशेष्यतानिरूपितप्रकारताभिन्नत्वादिति वक्तव्यम्, यतः एवं तदतिरिक्तविशेष्यत्वाऽनिरूपितेत्याद्युक्तौ = ज्ञानभिन्ननिष्ठविशेष्यत्वनिरूपितप्रकारतानात्मकस्य मुख्यविशेष्यत्वस्योक्तौ कारणतावच्छेदकशरीरे गौरवमिति न ज्ञानस्य स्वतः प्रकाशत्वमिति नैयायिकाकूतम् । प्रकरणकारस्तदपाकरोति तन्न चारू, स्वप्रकाशस्य = स्वप्रकाशकस्य ज्ञानस्य केवलमनुव्यवसायाकारत्वो पगमे एव तद्दोषावकाशात्, व्यवसायानुव्यवसायोभयाकारत्वे कक्षीक्रियमाणे तु तद्दोषप्रच्यवात् । तथाहि पर्वते धूमपरामर्शस्य 'पर्वतो वहिव्याप्यधूमवान् वह्निव्याप्यधूमवत्पर्वतं जानामित्युभयाकारत्वेऽप्यवि
( ज्ञानस्वप्राशवाहमां गौरव आपत्तिनो परिहार 2
यत्तु व. । ज्ञानने स्वप्राश मानवामां आवी शंभ थर्ध शडे छे }-> 'अग्निव्याप्यधूमवान् पर्वत' हत्यार परामर्शथी ०४ ‘અગ્નિમાન્ પર્વત’ આવી અનુમિતિનો જન્મ થાય છે. ‘અગ્નિવ્યાપ્યધૂમવત્પર્વતવાન દેશ' ઈત્યાકારક પરામર્શથી ઉપરોક્ત અનુમિતિનો જન્મ થતો નથી. માટે અગ્નિવ્યાપ્યધૂમન્વાવચ્છિન્નપ્રકારતાનિરૂપિત - પર્વતત્વાવચ્છિન્નમુખ્યવિશેષ્યતાક નિશ્ચયને જ અનુમિતિનું કારણ માનવામાં આવે છે. ‘અગ્નિવ્યાપ્યધૂમવત્પર્વતવાન્ દેશ' આ જ્ઞાન પર્વતમુખ્યવિશેષ્યક = પર્વતત્વાવચ્છિન્નમુખ્યવિષ્યતાનિરૂપક નથી, કારણ કે આ જ્ઞાનની પર્વતનિષ્ઠ વિશેષ્યતામાં પ્રકારતાભિન્નત્વરૂપ મુખ્યત્વ નથી.મતલબ કે વિશેષણઅભાવપ્રયુક્ત વિશિષ્ટકારણાભાવ હોવાથી તે જ્ઞાનથી ‘અગ્નિમાન્ પર્વત' આવી અનુમિતિ થવાની આપત્તિને અવકાશ રહેતો નથી. કારણની ગેરહાજરીમાં કાર્ય કઈ રીતે | उत्पन्न थर्ध शडे ? ज्ञानने स्वप्राशः = स्वविषय मानवामां आवे तो पर्वतमा अभिव्याप्य घूमनो निश्चय 'अग्निव्याप्यधूमवत्पर्वतं जानामि' = 'अग्निव्याप्यधूमवत्पर्वतविषयकज्ञानवान् अहम्' इत्या३२५ न थशे अने तेमां ज्ञान३य विशेष्यनुं पर्वत विशेषाग भने छे. આથી આ જ્ઞાન પર્વતમુખ્યવિશેષ્યક નથી. આથી આ જ્ઞાનથી ‘અગ્નિમાન્ પર્વત' આવી અનુમતિ થઈ નહિ શકે. મુખ્યવિશેષ્યતા પ્રકારતાભિન્નવિશેષ્યતારૂપ છે-આ વાત સર્વમાન્ય છે. જો આ આપત્તિના નિવારણ માટે પર્વતનિષ્ઠ વિશેષ્યતામાં પ્રકારતાભિન્નત્વરૂપ મુખ્યત્વનો નિવેશ કરવાના બદલે જ્ઞાનભિન્નનિઋવિશેષ્યતાનિરૂપિતપ્રકારતાભિન્નત્વરૂપ મુખ્યત્વતો પ્રવેશ કરવામાં આવે તો યદ્યપિ ઉપરોક્ત આપત્તિનું નિવારણ તો થઈ જશે, કારણ કે તે જ્ઞાનમાં પર્વતનિષ્ઠવિશેષ્યતા જ્ઞાનનિષ્ઠવિશેષ્યતાનિરૂપિત પ્રકારતાસ્વરૂપ છે, નહિ કે જ્ઞાનભિન્નનિષ્ઠવિશેષ્યતાનિરૂપિત પ્રકારતારૂપ. તથાપિ તેવું માનવામાં કારણતાઅવચ્છેદક શરીરમાં ગૌરવ દોષ તો જરૂર આવશે. આ ગૌરવ દોષના લીધે જ જ્ઞાનને સ્વપ્રકાશ માનવાની જરૂર નથી. <~~ પણ તે વ્યાજબી નથી, કારણ કે તેના સમાધાનમાં સ્વપ્રકાશવાદી