________________
900 न्यायालोके प्रथम: प्रकाश * प्रवृत्तिहेतुताविचारविमर्श: * वारणाय प्रवृत्तिविषयविशेष्यकत्वावच्छेदेनेष्टतावच्छेदकप्रकारकत्वस्य वाच्यत्वे इष्टतावच्छेदकविशेष्यकत्वावच्छेदेन प्रवृत्तिविषयप्रकारकत्वेनापि हेतुतायां विनिगमनाविरहात् उभयबुद्ध्योरुक्तेनैकरूपेण हेतुत्वौचित्यात् । -------------------भानुमती------------------ र्तिनि प्रवृत्यापतेः, इदंपदार्थे इष्टतावच्छेदकरजतत्वप्रकारकसमूहालम्बनज्ञानस्य मुख्यविशेष्यतासम्बन्धेन सत्वात्। रक्तरूपत्वावच्हिोनप्रकारतानिरूपितरक्तरूपनिष्ठविशेष्यताऽभिमप्रकारतानिरूपित - घटवृत्तिविशेष्यतावगाहिनः 'अयं रक्तघट' इति ज्ञानात् रक्तरूपे प्रवृत्तिवारणाय मुख्यत्वं विशेष्यताविशेषणविधयोपन्यस्तमित्यवधेयम् । प्रकृतं प्रस्तुम: निरुक्त ज्ञानात् प्रवृत्तिवारदाय प्रवृत्तिविषयविशेष्यकत्वावच्छेदेन इष्टतावच्छेदकप्रकारकत्वस्य वाच्यत्वे = प्रवृत्तिहेतुत्वस्वीकारावश्यकत्वे इष्टतावच्छेदकविशेष्यकत्वावच्छेदेन प्रवृत्तिविषयप्रकारकत्वेनापि प्रवृत्तिं प्रति हेतृतायां विनिगमनाविरहात् । अयमनेकान्तवादिनोऽभिप्रायो यथा इष्टतावच्छेदकप्रकारकत्वे प्रवृत्तिविषयविशेष्यकत्वावच्छेद्यत्वावगाहिज्ञानत्वेन प्रवर्तकत्वोपगमे 'तद्रजतं इदं द्रव्यमि'तिज्ञानाद्रजतार्थिन: पुरोवर्तिनि प्रवति पद्यते, तज्ज्ञाने इदंविशेष्यकत्वावच्छेदेन रजतत्वप्रकारकत्वविरहेण रजतत्वप्रकारकत्वस्याभिमतप्रवृत्तिविषयेदंपदार्थविशेष्यकत्वानवच्छेद्यत्वात् तथा इष्टतावच्छेदकविशेष्यकत्वस्य प्रवृत्तिविषयप्रकारत्वावच्छेद्यत्वावगाहिज्ञानत्वेन प्रवर्तकत्वाङ्गीकारेऽपि 'तत्र रजतत्वं, अत्र द्रव्यत्वमिति ज्ञानाद्रजतार्थिन: पुरोवर्तिनि प्रवृत्ति पद्यते तज्ज्ञाने तत्पदार्थविशेष्यत्वेन रजतत्वभानात् रजतत्वविशेष्यकत्वस्याभिमतप्रवृत्तिविषयपुरोवतिपदार्थप्रकारकत्वानवच्छेद्यत्वात् । अत: प्रवृत्तिविषयविशेष्यकत्वावच्छेद्यरजतत्वप्रकारकत्वेन ज्ञानस्य प्रवर्तकत्वमुतस्वित् इष्टतावच्छेदकविशेष्यकत्वावच्छेद्यप्रवृत्तिविषयप्रकारकत्वेन ? इत्यत्र विनिगमनाविरहः । 'इदं रजतमिति ज्ञानस्येदंविशेष्यकत्वावच्छेद्यरजतत्वप्रकारकत्वेन रजतार्थिनः पुरोवर्तिनि प्रवर्तकत्वे तहते 'अत्र रजतत्वमिति ज्ञानाज्जायमानप्रवृत्तौ व्यभिचारः । 'अत्र रजतत्वमिति ज्ञानस्य रजतत्वविशेष्यकत्वावच्छेद्यप्रवृत्तिविषयाकारकत्वेन तथात्वे तेन विना 'इदं रजतमिति ज्ञानजन्यपवृत्तौ व्यभिचारः । तत्तदव्यवहितोतरखवृत्तिं प्रति ततज्ज्ञानत्वेन कारणत्वाऽभ्युपगमे सर्वथैव गुरुतरकार्यकारणभावन्दयापातात् । एतेन 'इदं रजतमि'तिज्ञानाव्यवहितोत्तरपत्तिं प्रति इदंविशेष्यकत्वावच्छेद्यरजतत्वप्रकारकत्वेन कारणत्वं 'अत्र रजतत्वमिति ज्ञानाऽव्यवहितोत्तरप्रवृत्तिं प्रति तु रजतत्वविशेष्यकत्वावच्छेोदंप्रकारकत्वेन कारणतेति न व्यभिचार इति प्रत्याख्यातम् । तस्मात् उभयबुन्योः = 'अत्र रजतत्वं', 'इदं रजतमि'तिज्ञानयोः उक्तेन एकरूपेण = इष्टतावच्छेदकभितनिष्ठधर्माऽप्रकारकेष्टतावच्छेदकप्रवृत्तिविषयवैशिष्ट्यावगाहिज्ञानत्वरूपेण एव हेतुत्वौचित्यात् = प्रवर्तकत्वस्य न्याय्यत्वात् । इत्थं स्वप्रकाशनये 'इदं रजतं जानामी'तिज्ञानस्य प्रवृत्यनौपयिकस्वांशावगाहित्वेऽपि निरुक्तेष्टतावच्छेदक-प्रवृत्तिविषयवैशिष्ट्यग्राहकत्वेन प्रवर्तकत्वमव्याहतमिति स्थितम् ।
--------------------------------------- प्रवृत्तिनुं ॥२॥॥ मानमiतम 'तत् रजतं इदं द्रव्यम्' मा शानयी २४ तापीनी पुरोवता पहार्यमा प्रवृत्ति यानी आपत्ति भारती નથી. તે રીતે જે જ્ઞાનમાં ઈષ્ટતાએવચ્છેદકવિશેષકત્વ પ્રવૃત્તિ વિષયપ્રકારકત્વથી અવચ્છેદ્ય હોય તો જ જ્ઞાન પ્રવૃત્તિનું કારણ બને છે.” - आईं मानी खेपाथी, 'तत्र रजतत्वम्, अत्र द्रव्यत्वम् ' मा शानथी पाग २४तार्थानी पुरोवती पहामi प्रवृत्ति यानी आपत्ति નહિ આવે, કારણ કે આ જ્ઞાનમાં રજતત્વનું તત્પદાર્થના વિશેષરૂપે ભાન થાય છે, ઈદંપદાર્થના = પુરોવર્સી પદાર્થના વિશેષ્યસ્વરૂપે નહિ. આથી આ જ્ઞાનમાં રજતત્વવિશેષકત્વ ઈદંપ્રકારત્વથી અવચ્છેદ્ય ન હોવાથી આ જ્ઞાનથી રજતાર્થીની પુરવર્તી પદાર્થમાં પ્રવૃત્તિ થવાની આપત્તિ નહિ આવે.
'इदं रजतम्' शनने विशेष्य २०१५२६१ ३थे भने 'अत्र रजतत्वम्' शानने २४तत्वविशेष्यत्य અવચ્છેદકત્વ રૂપે પ્રવૃત્તિનું અલગ અલગ કારણ માનવામાં આવે તો એક જ્ઞાનથી થનાર રજતાર્થીની પ્રવૃત્તિ પ્રત્યે બીજા જ્ઞાનની કારણતામાં વ્યભિચાર આવશે. તે તે જ્ઞાનની અવ્યવહિત ઉત્તરમાં થનાર પ્રવૃત્તિ પ્રત્યે તે તે જ્ઞાનને હેતુ માનીને ઉપરોકત વ્યભિચાર દોષનું નિરાકરણ કરી શકાય છે. પણ તેમ માનવામાં ગુરુતર બે કાર્યકારણભાવને સ્વીકારવાનું મહાગૌરવ થશે. આથી ઉક્ત દ્વિવિધ જ્ઞાનને ઈટતાઅવચ્છેદક ધર્મ અને પ્રવૃત્તિવિષયના પરસ્પર સંબંધને ગ્રહણ કરનાર જ્ઞાનરૂપે જ કારણ માનવું ઉચિત છે.(જુઓ. પૃષ્ઠ ૧૭૯)
शानने साथ मानवामा पार्थमा तत्पनशान 'इदं रजतं' मानडिया परंतु 'इदं रजतं जानामि' SA२ यथे. આથી પ્રવૃત્તિઉત્પત્તિનાં અનુપયોગી અંશનું ગ્રાહક હોવા છતાં પણ ઈટતાઅવચ્છેદક રજતત્વ અને પ્રવૃત્તિવિષય ઈદંપદાર્થના = પુરવર્તી પદાર્થના સંબંધનું ગ્રાહક હોવાથી જ્ઞાનને સ્વપ્રકાશ માનવામાં તેનાથી પ્રવૃત્તિની અનુપત્તિની કોઈ આપત્તિ આવતી ન હોવાથી જ્ઞાનને પ્રકાશ માનવું નિર્દોષ છે-એમ ફલિત થાય છે.