________________
मलित -स-सटीका कोस्यार्थ इति जानुमिच्छा जिज्ञासा सम्बगलामाइते सम्यक्रिया 'पढमं नाणं सबो को तिबननसत, विशिष्टाममोपामतिमितेयं-नासम्मम्वृष्टर्भवतीति. लबावियः,
टी०.. (१) अथ"अस्ये' ति चैत्यवंदनसूत्रस्याथवा 'नमोत्युणं अरहलाणं' इति वाक्यस्य कोऽर्थः ? इति ज्ञानविषयकेच्छा, जिज्ञासा (चैत्यवंदनादि-सूत्र विशेष्यकार्यप्रकारकज्ञानविषयकेच्छा, जिज्ञासा) तथा च चैत्यवंदनादिसूकविषयकव्याख्यानं प्रति 'चैत्यवंदमादिसूकविषयकार्थ"ज्ञानविषयकेच्छा, जिज्ञासा, “प्रथमांगरूपं कारणमस्ति यतः, तादृशार्थज्ञानरूपं सम्यग्ज्ञानं विना, सम्यक्क्रिया न भवति, 'पढमं नाणं ततो दयति' वचमात् '(पढमं ज्ञानं तमो दया, एवं चिठ्ठ।
सव्वसंजए । अन्नाणी किं काही किंवा नाही छेअपावगं ? ॥१७॥ दश वै. ४ म. गा,-१० हारि. वृत्तिः, 'पढमं नाण' मित्यादि, 'प्रथममादी ज्ञानं जीवस्वरूपसंरक्षणोपायफल विषयं, तितः' तथाविधज्ञानसमनन्तरं 'दया' संयमस्तदेकान्तोपादेयतया भावतस्तत्प्रवृत्तेः 'एवम्' 'अनेन प्रकारेण ज्ञानपूर्वक क्रियाप्रतिपत्तिरूपेण तिष्ठति' आस्ते 'सर्वसंयतः' सर्वः प्रवजितः, च पुनः अज्ञानी' साध्योपायफलपरिज्ञानविकलः स किं करिष्यति ? सर्वत्राऽन्धतुल्यत्वात् प्रवृत्ति-निवृत्तिनिमित्ताभावात्, किं वा कुर्वन् ज्ञास्यति ? 'छेक' निपुणं हितं कालोचितं 'पापकं वा' अतो विपरीतमिति, ततश्च तत्करणं भावतोऽकरणमेव, समग्रेनिमित्ताभावात्, अन्ध-प्रदीप्तपलायनघुणाक्षरकरणवत्, अंत एवात्यनाऽप्युक्तं 'गोयत्थो अविहारो बोओ गीयर्थमिसिओ भणिओं' इत्यादि, अतो ज्ञानाऽभ्यासः कार्यः । एवं तावत् क्षायोपशमिकं ज्ञानमाश्रित्योक्तम्.) पूर्वोक्ताममबस्नानुसारेण प्रात्याज्ञानरूपकारणं ततो दया-सम्यक्रियारूपं कार्य स्थितमर्थात् सम्मक्रियाकार्य प्रति सम्पन्जानं कारणमिति-अन्वयव्यतिरेकाभ्यां कार्यकारणभाको विनिस्चितः, तथा चैतस्या जिज्ञासाया उत्थाने वोत्पत्ती विशिष्ट-ज्ञानावरणीयादिविषयकक्षयक्षयोपशमादि, 'निमित्तमस्ति, अम्हेियोमादेयतस्वविषयकबुद्धिजनकस्तवाविधज्ञानावरणादि-कर्म-साक्क्षयो पशमादि भवति. विशिष्टक्षयक्षयोपशमादिसत्तायामेव निरुक्तविज्ञासासत्ता, यः सम्पग्वृष्टि
र्नास्ति, तस्य निरुक्तजिज्ञासायासम्भवः, सम्यग्दृष्टेरेव तादृश-जिज्ञासोद्भव इति शास्त्रवेत्तारो निरूपयन्ति. अथ च्याख्यानस्मा द्वितीयमहगं गुरुयोगनामकं दर्शयति-: तथा 'गुरुगा यथार्थाभिधानेन स्वपरतन्त्रविदा परहितनिरतेन पराशयवेदिना सम्बक 'सम्बन्धः, एतहियर्वपाहिपर्वयतिधेः, सधाल्यानमपि अव्याख्यानमेव, अमक्यास्पर्शनीयन्यायनानकसमेतदिति परिमावनोयं,
१०... एतद्विपर्ययेत्यादि' ईदृशगुणविपरीताद् गुरो विपर्ययसिद्ध: अव्याख्यान सिद्धः, एतभावनार्थमाह-सङ्ख्यासमानमित्यादि' अभक्ष्यास्पर्शमीयम्यानेति' भक्ष्यमपि गोमांसादि कुस्तितत्वादभक्ष्यं तवामर्शनीमिति चण्डालादि, कस्यचित् कुत्सितस्वादस्पर्शनीयं तेन न्यायो-दृष्टान्तस्तेन,
39