________________
जाणितपिता-पाटीका प्रत्यवायानं तु नीतिनिरासाबणा-युज्यत एक, इत्यमबष्टसिरिति, पदयोजनामात्रमेतद्, भावार्थ तु वक्ष्यामः,
टी०...(६) प्रत्यवस्थान-समाधानं, तु 'नीतितः' न्याय-युक्तितः (व्यवहारप्रतीतिरूपनीतितः) 'तन्निरासः' चाललाया:-आक्षेपस्य-पूर्वपक्षीयानुफ्पत्तेनिरास:-निरसनमर्यादुत्तरपक्षीयं समाधानं प्रत्यवस्थानं ज्ञेयम्, यथा 'अस्तु' इति पदार्थः प्रार्थना युज्यत एव-युक्तियुक्ता भवत्येव यत इत्थमेव-अनेन. प्रकारेणैवेष्टं फलं सिद्धयति । व्याख्यालक्षणं. संहितादि-विसमकं 'नमोत्थुणं अरहंताणं' इति वाक्ये फ्दयोजनामात्रमेतद् भावार्थ-विवरणं तु वक्ष्यामोऽये कथयिष्यामः । - अथ संहितादिरूमं व्याख्याया-लक्षणं प्रतिपाय साध्यामा हेतुरूपाण्यङगानि प्रारभ्यन्ते-: .. व्याल्याङगानि तु जिज्ञासादीनि, तव्यतिरेकेण तवप्रवृत्तः,
टी०...व्याख्याया अगानि हेसुल्पाणि जिज्ञासादीनि भवन्ति. यतो विज्ञासावीमामभावे व्याख्यायाः प्रवृत्तेरभावः, जिज्ञासादिसद्भावे व्याख्याप्रवृत्तिसद्भावः, इत्यन्वयव्यतिरेकसहचारज्ञानेन कार्यकारणभावनिश्चयो भवत्यतो व्याख्यानविषयक प्रवृत्ति प्रति जिज्ञासादया परमकारणमस्तीति सिद्धम् । मथ' प्राम् नैसमिकी जिज्ञासोदभवति यतः 'नमोत्थुणं अरहताण'" एकविध चैत्यवंदनान्तर्गतवन्दनायाः को हेतुः ? इति 'प्रश्नोत्तरदानाय कथयंति-: तत्र धर्म प्रति मूलभूता बन्दना,
हो...चैत्यवंदनमवघटबलाश्रवा नमवेत्युणं बरहताणं' इति वाक्यपटकनमस्काररूपवन्दना, व्यवहारनिश्चयन्यसम्मतसर्वज्ञप्रणीत-धर्म प्रति मूबभूता वन्दना. (वन्दनैषा धर्म प्रत्यात्मनोऽग्रतो वधितु मूलमस्त्रादि-युद्धबुगस्वरूपवता भगवतां वन्दनेनात्मक्षेत्रे धर्मबीजस्य वपन, अनुकूलसामग्रीतो बीजतो धर्मचिन्ताऽऽदिरूपाण्यंकूराणि, प्रादुर्भवन्ति च श्रुताऽभ्याससदाचाररूथशाखाप्रशाखादिः, स्वर्गापवर्गप्राप्तिरूपपुष्पफलादिः, प्रादुर्भवति. तथा च नमस्कारकरणविषयिणी योग्यताऽपि, अतिशयलधुकर्मणाऽऽत्मनंव प्राप्यते, अल्पीयस्यात्मशुद्धिरपि -येषामात्मनां जाता नास्ति ते, मारमानः परमशुद्धपरमपदप्राप्त-परमात्मदशा प्राप्तेभ्यो भावतो नमन कत्तुं न शक्नुवन्ति.) अथ व्याख्यामा अङग हेतुरूपाणि जिशासादीनि निरूपयन्' प्रथमं तावद् ‘थयोदेशं निर्देशः' इति न्यायेन जिज्ञासा सूक्ष्मेक्षिकया वर्णयति-:
दना .
..
:
38