________________
ललिता
( अझ लौकिकशस्मारमं तिकोत्तमाया - एकान्तेन कल्याणकारिता या स्थित करणेऽपि न किञ्चिदिति देशना कर्त्तुं बंचनाद् - (क्रियमाणा या स्वाधिकारत्वं तथाऽङगीकृतक्रियात्यागेनात्मनोऽनर्थं कारित्वं म्यासः) स्वेष्टफलस्या - सत्यभामया दीनता' मूलत एव सुकृतकरणोत्साहधैर्यरूपशक्तिक्षय इति तृतीयोऽनर्थः ।
( ४ ) ततः स्वभ्यस्त महामोहवृद्धिः ' - महामाही - मिथ्यात्वम्मोहस्ततः, 'सु-सम्यग् अभ्यस्तस्व, प्रतिभवाऽभ्यासापेक्षया, महामोहस्य - मिथ्यात्वरूपमोहस्य वृद्धिः- उपमय इति चतुर्थोऽमर्थः । तत एतै नर्थैरश्विकृत्त-क्रिमायाः - चैत्यवंदनरूपक्रियामास्त्यागकरणख्यसंतासी नगलीति ॥
अथ योम्यानां लाभक्रमः - शुद्धदेशमाऽर्हाणामपुनर्बन्ध कादीनां बुद्धिमेदो न भवति अर्थात्
(१) व्यवस्थितपद्धत्या क्रियमाणायां चैत्यवंदनादिरूपायामधिकृतक्रियायां श्रद्धालुतया प्रीढसस्वत्तया च शुद्धकरणसामर्थ्यात् करणपरिणामो वर्धमानो भवति.
(२) ततो बुद्धिभेदाभावेन सुकृतकरणोत्साहप्राचुर्यं भवति.
(३) स्वबुद्धिकल्पितफलाभावेन संवेगभावेन यथास्थित करणेनेष्टं फलमवश्यं भावीति देशना कत्तु - स्तीर्थक्रस्स्य वचनेनैव सत्त्वपूर्णता सिद्धि सद्भावना, स्वकृतितः सम्पूर्णदीनतामा अत्यन्ताभावत एव सुकृतकरण - शक्तेरनुबन्धप्रवाहो वहत्येव ।
(४) मिथ्यात्व महामोहस्य क्षयक्षयोपशमोपशसभावेन सम्यक्त्वमुद्धिर्वर्धमाना भवलोवेसे भा भवाभिनंदिनां देशनाऽनर्हाणां न भवन्त्येवेति ज्ञेयम् ।
तत एते लभिक्रमैरधिकृतचैत्यवंदनरूप्रक्रियाया विशिष्टवर्धमाक्तकरणरूपः संवासाभावो भयाभावो भवतीति भवाभिनंदिनां शास्त्रसद्भावाभाৰ:
भवाभिनन्दिनां स्वानुभवसिद्धमप्यसिद्धमेतद् अचित्यमोहादिति नखस्तानधिकृत्य विदुषा शास्त्रसद्भावः प्रतिपादकीयो, दोषभादिति यतं च- "अशान्तमतौ शास्त्रसद्भाव प्रतिवादनम् । सेवाग्राभिनकोडीम ज्ञमनीकमिव ज्वरे इ विस्तरेण,
टी० ... अचिन्त्या - कल्पनातीता, मिथ्यात्वनामक- मोहस्य सामर्थ्यरूपशक्ति विद्यतेऽतो भवाभिनंदिनां स्वानुभवसिद्धत्वेऽपि विधिपूर्वकयथार्थक्रियाया अभावेन स्वेष्टफल सिद्धयपेक्षप्रतश्च- - त्यवंदनादिकमेतत्कर्मा-सिद्धमेवात एवापुनर्बन्धकादि - भिन्नानन्यान् भवाऽभिनन्दिन (क्षुद्रत्व लोभदीनतामात्सर्य-भयशाठ्यमोढ्य निष्फलारम्भिनो भवाभिनन्दिनः कथ्यन्ते) उद्दिश्य विदुषा - गोतार्थशिरोमणि' शास्त्रसद्भाव: ' - शास्त्रं सदिति भाव: शास्त्रप्रतिपाविजेत्यादन्यव धौव्यात्मकसत्स्वरूपपदार्थसत्ता, शास्त्र - नयसमुदायरूप विद्यमानायामयः- हार्दरहस्यभावः, न प्रतिपादनीयो-. नोपदेशनीयः यतः - अधिकारिभवाऽभिसन्दिकासाम्गमिकं वचनं गुणकारकं न भवति अपितु प्रत्युत
23