________________
मलिमिटर अषिमुनकादरम्येषा-सम्बन्धकादि-अवाभिमान्दि-मियादशां शास्त्रे चैत्यवंदमाया अधिकारी नास्ति, अकाएक चत्मवंचनादिधर्ममार्नेभुमर्जनादेरन्येषां प्रवेशो-गति नास्तीति, कथमिति चेत् कथ्यते-सहन्धकदूरभम्यादिमिथ्यावृष्टीमां, एसच्चैत्यवंदनायामधिकारो नास्ति, यत्तस्तेषां भवाभिनंदिनां शुद्धदेशनाया (जिनोपदेशरूपविशुद्धदेशनाया) अनहत्वमयोग्यत्वमस्ति, ये विशुद्धदेशलाया अमोग्याः सन्ति, ते चैत्यवंदनाया अमधिकारिणः । का शुद्धदेशना ? तत्स्वरूपं प्रज्ञापयति-: शुद्धवेशना हि क्षुद्रसत्त्वमृगयूथसंत्राससिंहनादः ।
टी०...चरमपुद्गलपरावर्ताऽन्तर्वतिनोऽपुनर्बन्धकादयः शुद्धदेशनाया योग्याः सन्ति, चरमावर्तकालोपरिवर्तिनः (बाल्यकालवर्तिनः) भवाभिनंदिरूपक्षुद्रसत्त्वाः शुद्धदेशनाया अनर्हा भवन्ति, यतः शुद्धदेशका खलु क्षुद्रसत्त्व (भवाभिमन्दिरूपक्षुद्रजीव) रूपमृगाणां यूथं-समूहं प्रति संत्रासभयकारण-सिंहनादः-केसरि सिंहस्य गम्भीरगर्जमारूपसिंहनाद एव ज्ञेयः । अत्यंतशुद्धदेशनाजन्यक्षुद्रसत्त्वगतसंत्रासः किं स्वरूपः ? तत्स्वरूपं दर्शयति-: ध्रुबत्तापक्तो बुद्धिमेवस्तदनु सत्त्वलेशचलनं कल्पितफलाभावापत्त्या दोनता, स्वम्वस्तमहामोहतिः, ततोऽधिकृतक्रियात्यागकारी संबासः ।
पं०...'ध्रवेत्यादि' ध्रुवो-निश्चित:, तावच्छब्दो वक्ष्यमाणानर्थक्रमार्थः 'अतः' शुद्धदेशनायाः 'बुद्धिभेदो' यथाकथञ्चित् क्रियमाणायामधिकृतक्रियायामनास्थया, क्षुद्रसत्त्वतया च शुद्धकरणासामर्थ्यात् करणपरिणामविघटनं, 'तदनु' ततो बुद्धिभेदाक्रमेण 'सत्त्वलेशचलनं, सुकृतोत्साहलवभ्रंशः ‘कल्पितफलाभावापत्त्या' स्वबुद्धिसंभावितस्य फलस्यायथास्थितकरणेऽपि न किञ्चिदिति देशनाकर्तुं वंचनादसत्त्वसंभावमया 'दीनता' मूलत एव सुकृतकरणशक्तिक्षयः, 'स्वभ्यस्तमहामोहवृद्धिः' महामोहो-मिथ्यात्वमोहस्ततः स्वभ्यस्तस्य-प्रतिभवाभ्यासान्महामोहस्य बृद्धिः-उपचय इति ।।
टी०...अनर्थक्रमः- (१) अतो ध्रुको बुद्धिभेदः = 'अतो'-शुद्धदेशनारूपसिंहनादेन 'बुद्धिभेदः भवाभिनंदिरूपक्षधसत्वेषु महता कष्टेन क्रियमाणाधिकृत-चैत्यवंदन-क्रियां प्रति श्रद्धाया अभावेन तुच्छवीर्यलमा शुद्धकरणाऽसामर्थ्येन करणविषयकपरिणामस्य निश्चितो भेदो-ध्वंस इति प्रथमोऽनर्थः। (२) 'तदनु' ततो बुद्धिभेदात्च्चैत्यवंदन-शुद्धकरणासामर्थ्यप्रयुक्तपरिणामविघटन-प्रयुक्तं क्रमेण 'मत्त्वलेमामालन-सुकृतोत्साहलवत्रंशः - सुकृतविषयकाल्पोत्साहरूफ्सत्त्वलवाञ्चलनं - दंशरूपचलनं ज्ञेयम्. इति द्वितीयोऽनर्थः । (३) ततः कल्पितकलाभावामत्त्या' कल्पितस्य-स्बमतिरूपकल्पनाकल्मिलस्य-संभावितस्य फलस्य
22
.