________________
ललित विस्तरा संस्कृत टीका
विधिप्रतिषेधानुष्ठान
वञ्चयते व्याप्ताश्च सर्वे प्रवादा एतेन पदार्थाविरोधेन च वर्त्तते स्वर्गकेवलार्थिना तपोध्यानादि कर्त्तव्यं, सर्वे जीवा न हन्तव्या इति वचनात् समितिगुप्तिशुद्धा किया असपत्नो योग
१३२
"
"
इति वचनात् उत्पादविगमधौव्ययुक्तं सत् एकं द्रव्यमनन्तपर्यायमर्थ इति वचनादिति, कायोत्सर्गप्रपञ्चः प्राग्वत् तथैव च स्तुतिः यदि परं श्रुतस्य समानजातीय बृंहकत्वात्, अनुभवसिद्धमेतत्, तज्ज्ञानां चलति समाधिरन्यथेति प्रकटं, ऐतिह्यं चैतदेवमतो न बाधनीयमिति व्याख्यातं पुष्करवरद्वीपार्छे इत्यादिसूत्रम् ॥
एषः
पं०...‘“प्रणिधानेत्यादि” प्रणिधानम् - आशंसा एतच्छ्रुतधर्म्मवृद्धयभिलषणं, कीदृगित्याहअनाशंसाभावबीजं " अनाशंसा - सर्व्वेच्छोपरमः सैव भावः पर्यायः तस्य बीजं - कारणं, कथमित्याह -“ मोक्षप्रतिबन्धेन " मोक्षं प्रति हींद प्रार्थनं, स चानिच्छारूपो, नन्वप्रतिबन्धसाध्यो मोक्षः कथमित्थमपि तत्र प्रतिबन्धः श्रेयानित्याह - " अप्रतिबन्धः " अप्रतिबन्धसदृश " । मोक्षविषयप्रतिबन्धः प्रार्थनारूपः, कुत इत्याह - " असङ्गफलसंवेदनाद्” असङ्गस्य-रागद्वेषमोहाद्यविषयीकृतस्य फलस्य-आशंसनीयस्य संवेदनाद्, अनुभवाद्, अनीदृशफलालम्बनं हि प्रणिधानं प्रतिबन्धः परमपुरुषार्थलाभोपघातित्वात् ननु कथमयं नियमो १ यदुतेदं प्रणिधानमनाशंसाभावबीजमित्याहयथोदितश्रुतधर्म्मवृद्धेः ” सर्व्वज्ञोपज्ञश्रुतधर्म्मप्रकर्षात् " मोक्षः " अनाशंसारूपो यतो भवतीति गम्यते, अत्रापि कथमेकान्त ? इत्याह - " सिद्धत्वेन ” श्रुतधर्म्मवृद्धेर्मोक्ष प्रत्यवन्ध्यहेतुभावेन, इदमेव भावयति " न ” नैव " इह " मोक्षलक्षणे, फले " व्यभिचारो ” विसंवादः फलान्तरभावतो निष्फलतया वा श्रतधर्म्मवृद्धेरिति, अस्यैवासङ्गत्वसिद्ध्यर्थमाह - " असङ्गेन च ' रागद्वेषमोह लक्षणसङ्गाभावेन च, .6 एतत् " मोक्षफलं " संवेधते " सर्वैरेव मुमुक्षुभिः प्रतीयत इति, इत्थं श्रुतधर्म्मवृद्धेः फलसिद्धिमभिधाय अस्या एव हेतुसिद्धिमाह - " एवम् " उक्तप्रकारेण
""
66
चः " पुनरर्थे मिन्नक्रमच " सद्भावारोपणात् ” श्रुतवृद्धिप्रार्थनारूपशुद्धपरिणामस्याङ्गीकरणात्
66
' तद्वृद्धिश्च " श्रुतधर्म्मवृद्धिः पुनर्भवतीति गम्यते, एतद्भावनायैवाह - " शुभं ” प्रशस्तं " एतत् " पुनः श्रुतधर्म्मवृद्धयाशंसा लक्षणं " अध्यवसानं " परिणामः, "अत्यर्थम्” अतीव, की मित्याहशालिबीजारोपणवत् " शालिबीजस्य पुनः पुनः निक्षेपणमित्र “शालिहेतुः " शालिफलनिमित्तं एतदेव भावयति - " दृष्टा उपलब्धा “ हिः ” यस्माद्, “एवं” श्रुतधर्म्मवृद्धिप्रार्थना
66
66
66
ני
""