________________
ललित बिस्तरा संस्कृतटीका
पुरन्दरादि - ऋद्धि - सम्पद्विभृत्यनुरागमुख्यत्वा पेक्षया, धर्माराधनस्याविनाभावित्वेन निश्वयतः विभूति प्रति विभृत्याशया ( मुख्यहेतुरूपया ) धर्माराधन - विषयकाशाऽपि, मोहगर्भ निदानं ज्ञेयम्, यतो गौणवृत्त्ये ष्टधर्मनिष्ठ - हेतुत्वाभाववत्त्वप्रयुक्ता मुख्यत्वेनाऽनुपादेयता परिणाम जन्यधर्मध्वंसो भवति, ततो धर्मध्वंसोऽतोऽभिलषित - ऋद्धिसिद्ध्यभावः ।
१०८
यत एवं ततः 'तीर्थकरेऽपि ' अष्टमहाप्रातिहार्यपूजोपचारभाजि प्राणिविशेषे तीर्थकरात्मनि ( विशिष्टात्मनि ) किं पुनरन्यत्र पुरन्दरादौ प्रार्थना - विषय - भूते 'एतत्' प्रार्थनमेव ऋद्धिअभिष्वङ्गेण - आसक्तित एव,
यथाऽयं भुवनाद्भुतभूतविभृतिभाजनं भुवनैकप्रभुः प्रभृतभक्तिभरनिर्भरामर - निकरनिरन्तरनिषेव्यमाणचरणो भगवांस्तीर्थकरो वर्तते, तथाऽहमप्यमुतस्तपः प्रभृतितोऽनुष्ठानाद् भुया समित्येवंरूपं, न पुनर्यन्निरभिष्वङ्गचेतोवृत्तेर्धम्म देशोऽनेक सन्वहितो निरुपमसुखसञ्जन कोऽचिन्त्यचिन्तामणिकल्पो भगवानहमपि तथा स्यामित्येवंरूपं निषिद्धं - निवारितं दशाश्रुतस्कन्धादौ तदुक्तं -
"एतो यदसाईसुं तित्थयरंमि वि नियाणपडिसेहो । जुत्तो भवपडिबन्धं साभिस्संगं तयं जेणं ।। १ ।। जं पुणनिरभिस्संगं धम्माएसो अनेकसहिओ । निरुवमसुहसंजनओ अउव्वचिन्तामणिकप्पो ॥२॥"
अर्थात्तीर्थकरत्वविषयकाशंसारूपं निदानं तदैव भवति यदा, पूजातिशयादिगत- परमैश्वर्यमहेन्द्रादिकृतकल्याणकादिगतमहाभिषेकादिमहैश्वर्यं दृष्ट्वा पौद्गलिकबाह्य विभूतिमपराभूर्ति निरीक्ष्य कश्चिद् सम्यक्त्वादिरहितत्वेन केवलकृत्रिमा नित्यभौतिकविभूतिप्रकर्षनिष्ठबुद्धिद्वारा विभूतिप्रकर्षमात्राशंसाद्वारा, मिथ्या ( त्ववशाद् ) आत्मीयविभूतिप्रकर्षमज्ञात्वाऽश्रद्धाय बाह्यवैभवयाचनारूपाशंसा चेतदा तीर्थकरत्वपदाशंसा निदानरूपत्वेन, निषिद्धत्वेनाना चाररूपैव । परन्तुनिरभिष्वङ्ग (निरभिष्वं गं) -चेतोवृत्ते र्धमादेशः, ( धर्मोपदेशः ) अनेक प्राणिप्रकृष्ट कल्याणकारी, निरुपम सुख सञ्जनको ऽचिन्त्यचिन्तामणिकल्पो भगवानहमपि तथास्यामित्येवंरूपं ( तीर्थकरत्व ) प्रार्थन न निषिद्धम्-न निवारितम्, तथा च साभिष्वङ्गत्वनिरभिष्वङ्गत्व - प्रयुक्त - तीर्थकरपदाशंसायां निदानत्वाऽनिदानत्वे भवत इत्यर्थः ।
·
अत एव ' ऋद्धयभिष्वङ्गतो धर्मप्रार्थनाया मोहत्वादेव, इष्टो भावो निर्वाणानुबन्धी कुशल: परिणामस्तस्य बाधकृत् - व्यावृत्तिकारि ' एतद् ' प्रकृतनिदानं ऋद्ध्यभिष्वङ्गजन्यधर्मप्रार्थना निष्ठमोहत्वप्रयुक्तं, इष्टभाव - निर्वाणानुबन्धिकुशलपरिणामप्रतिबन्धकं, प्रकृतनिदानं (साभिष्वङ्ग