________________
૨
ललितविस्तरासंस्कृतटीका ___पं. क्षोभः स्वराष्टपरराष्ट्रकृतः,आदिशब्दात् गृहप्रदीपनकग्रहः, 'दी?'दीर्घकायः सर्पादिर्दप्रो वा तेनैव ततस्तेषां प्रतिविधानेऽपि न कायोत्सर्गभङ्ग इतिभावः । “वीर्यमयोगिसद्व्यतयेति" वीर्येण वीर्यान्तरायकर्मक्षयक्षयोपशमप्रभवेणात्मशक्तिविशेषेण सयोगीनि-सचेष्टानि सन्ति-विद्यमानानि द्रव्याणि-मनोवाकायतया परिणत पुद्गलस्कन्धलक्षणानि यस्य स तथा तद्भावस्तत्ता तया, अथवा वीर्येण-उक्तलक्षणेन सयोगिनो-मनोवाक्कायव्यापारवतः सतो जीवस्य द्रव्यताखेलसंचारादीन् प्रति हेतुभावस्तयेति ॥ " अगणिओ छिन्देज्ज वेत्यादि” अग्निर्वा स्पृशेन , स्वस्य कायोत्सर्गालम्बनस्य च गुर्वादेरन्तरालभुवं कश्चिदवच्छिन्द्यात्, बोहिका मानुषचौराः,.
____टी..... अण्णस्थ ऊससिएणं' इत्यादि। अत्र कायव्यापारोत्सर्गे समये नीचैर्दर्शयद् भिराकारः कायोत्सर्गविषयकपतिज्ञाभङ्गो न भवेत् , अन्यत्र (१) उच्छवसितेन (२) निःश्वसितेन (३) कासितेन (४) क्षुतेन (५) जम्भितेन (६) उद्गारितेन (७) वातनिःसर्गेण (८) भ्रमल्या (९) पित्तमूर्च्छया (१०) सूक्ष्मैरङ्गसञ्चारैः (११) सूक्ष्मैः खेलसञ्चारैः (१२) सूक्ष्मैदृष्टिसञ्चारः, एवमादिभिराकारैरभन्नोऽविराधितो भवतु मे (मम) कायोत्सगों यावदहतां भगवतां नमस्कारेण न पारयामि तावत् कार्य स्थानेन मौनेन ध्यानेनाऽत्मानं व्युत्सृजामि ।।
अथ कृतः कायोत्सागोऽपि विनाऽऽकारान् निर्दोषो भवितुं न शक्नोति तदर्थ 'अन्नत्थ पदतो भवतु मे कायोत्सर्गपर्यन्ते कायोत्सर्गस्य षोढा आकारा दर्शिताः, तत्र 'अन्नत्थ पदतः पित्तमुच्छाए' पर्यन्तानि नव पदानि एक वचनवत्त्वादेतानि नव पदानि चैत्यस्तवस्य चतुर्थी एकवचनाकारसम्पत् , ___ (एषा नवपदवती एकवचनान्ताऽऽकारसम्पदपि त्रिधावर्तते, तद्यथा प्रथमपदद्वयक्ती 'सहजाकारसम्पत् ' तदनन्तरं त्रिपदी ‘अपाऽऽगन्तुक हे तु-सम्पत् ' ततश्च चतुषष्पदीया 'बहुआगन्तुकहेतु सम्पत् ' तत्र प्रथमा सहजाऽस्ति, द्वितीया वायु-आदिसत्काऽल्पविकारा, तृतीया च वायुअजीर्णादि-जन्या महाविकारा)
प्रश्नः किं सर्वथा (एकान्तेन-आकाररूपापवादान् विहाय) तिष्ठति. करोति कायोत्सर्गमथवा नेति प्रश्नः,
प्रत्युत्तरम्=आहेति-" अन्नस्थ ऊससिएणमित्यादि"
(१) अन्यत्रोच्छवसितेन-ऊच्छवसितं मुवत्वा योऽन्यो व्यापारस्तेनाव्यापारवत इत्यर्थः, अर्थात् ऊच्छवसित-भिन्नक्रियाऽभाववतः-ऊच्छवसितनामकव्यापारवतः, ऊच्छवसितं-मुखनासिकाभ्यां उद्धवै प्रवलं वा श्वसित-श्वासग्रहणरूपं कायव्यापारं त्यक्त्वाऽन्यकायव्यापारस्य त्यागवान् , कायोत्सर्गे स्थिरस्तिष्ठति.