________________
ललितविस्तरा संस्कृत टीका
जातौ छाणिपुरे मुदा कृतमहे सङ्घेन मेघा - जुषा,
तं शंं कमलं स्तुवे गतमलं सम्यक्क्रिया - प्रत्यलम् ॥ शा. वि. ॥ धिषणया धिषणं भुवि भूषणम्, जयति यो जिनदृष्टिविभूषया । प्रमुदितः प्रणमामि सदा मुदा, विजयलब्धिकवीश्वरसूरिम् ॥ द्रुतवि ॥ भविक कमलसूर्यः साधुवर्येषु धुर्यः, धृतनिगदितदीव्यज्जैनधर्मा चतूर्यः । वरतरगुणमूर्ति लोकसंगीतकीर्तिर्भुवनतिलकसरी राजते राजतेजाः ॥ मालिनी || महोपाध्याय - न्यायाचार्य - वर्य - प्रातिभप्रभाजुषा ।
श्रीमद्यशोविजयेन, श्री कविकेसरिणा कृतानाम् ॥ आर्या ॥ अध्यात्मसाराऽध्यात्म - उपनिषद् विजयोल्लासकाव्यानां । टीका हरिभद्रललित - विस्तराद्यभागस्य च तथा ॥ आर्या ॥
कृता मया सुभाग्येन, गुरोः कृपाल तावता । विद्वद्भिर्वाच्यमाना सा, जयताज्जैनशासने ॥ उप. ॥ त्रिभिर्विशेषकम् ॥
卐
३