________________
मंगलाचरणम् विश्रामधाम तव नाम जिनेश्वराऽस्ति, मोहभ्रमाद्बमकृतां भवकक्षमध्ये । श्री शान्तिनाम मम चेतसि वर्ततां तद् यज्जापतो जनिभृतो जयमाप्नुवन्ति ॥वसंत ति.॥ सौधर्मपदृसूर्याभः, श्री न्यायाम्भोनिधिः, सुधीः, । विजयानन्दसूरीशो जयति भारतेऽखिले ॥ अनु.॥ श्रीमन्तं शान्तिकान्तं प्रवचनवचसो रक्षणे स्वान्तवन्तं, राजन्तं शिष्यसङ्घः गुणगणकलितै र्धारयन्तं सुशीलम् । सामर्थ्याज्जैन-धर्मा-क्रमणकरनरान् कण्टकानुद्धरन्तं, धीमन्तं धैर्यवन्तं कमलगुरुवरं सरिवर्य प्रवन्दे ॥ स्रग्धरा ॥ श्रीमान् शास्त्रविशारदो विशदवित्, वात्सल्यवारांनिधिः, शुद्धान्तःकरणः सदा कमलव-निर्लेपतावान् गुरुः । शश्वच्छासनरागवान् प्रशमवान् कारुण्य-पुण्याम्बुधिः, नीयाच्छ्री-कमलाख्यसूरिमुकुटः सद्धर्मरक्षाकरः ॥ शार्दूल वि.॥ चित्ते भक्तिरसो जिनोक्तिविषयः सद्धर्मरागो हृदि । श्रोत्रे जैनवचः स्तुति-श्रुति-रतिः भाले परा भव्यता। नेत्रेऽहत्प्रतिमानिरीक्षण-रसः कण्ठे जिनानां वचः, येषां श्री कमलाख्यमुग्गुिरवंस्ते पान्तु मां नित्यशः ॥ शा. वि.॥ यस्थाचार्य-पदार्पणं समभवत श्रीपत्तने पत्तने, श्री सङ्घस्तदनु प्रमोदभरितो जज्ञे कृतार्थः कृती। विद्वद्वर्य-युगप्रधान-विजया-नन्द्राख्यमरीशितः, श्रीपट्टे कमलाख्यपरिसविता स द्योतते द्योतनः ॥ शा. वि. ॥ यत्पट्टाम्बर-भूषणौ कृतिवरौ श्रीदानलब्धिप्रभू, सूर्याचन्द्रमसाविव द्यति-धरौ सूरीश्वरौ भास्वरौ।