________________
afeteriaटीका
पिण्डवाडा सुनगरे, राजस्थाने वीरचेत्यान्विते । आश्विनसितपञ्चम्यां तिथौ विशुद्ध-शुद्धलग्ने लग्ने ॥१०॥ चन्द्रवेदाकाशकर - मिते वैक्रमीये वत्सरे वरे । टीका प्रारब्धाऽभय - सागरगणि- पण्डित - वचनतः ॥ ११ ॥ सुरुचिर - विरचितायां च भद्रङ्कवृत्तावाद्यभागे । सुत्रतजिनसमोपे, कानपूरे उत्तरदेशे ॥ १२ ॥
त्रयी - गति - व्योम - हस्त - मिते वैक्रमसंवत्सरे तस्मिन् । इदं प्रणिपातसूत्रं, नमोत्थुणं व्याख्यया समाप्तम् ||१३||
Printed By : KANTILAL D, SHAH "BHARAT PRINTERY" New Market, Panjarapole, Relief Road, AHMEDABAD-1 PHONE: 387964
288